मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे|
ॐ अस्य श्रीहनुमद्वडवानलस्...

हनुमत्स्तोत्रम् - ॐ अस्य श्रीहनुमद्वडवानलस्...

हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service


ॐ अस्य श्रीहनुमद्वडवानलस्तोत्रमंत्रस्य श्रीरामचन्द्र ऋषि: । श्रीवडवानलहनुमान् देवता । मम समस्तरोगप्रशमनार्थं आयुरारोग्यैश्‍वर्याभिवृद्धयर्थं समस्तपापक्षयार्थं सीतारामचंद्रप्रीत्यर्थं हनुमद्वडवानलस्तोत्रजपमहं करिष्ये ॥ ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते प्रकटपराक्रम सकलदिड;मंडलयशोवितानधवलीकृतजगत्रितय वज्रदेह रुद्रावतार लंकापुरीदहन उमा अमलमंत्र उदधिबंधन दशशिर:कुतान्तक सीताश्‍वासन वायुपुत्र अंजनीगर्भसंभूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्रकार सुग्रीवसाह्य रणपर्वतोप्ताटन कुमारब्रह्माचारीन् गंभीरनाद सर्वपापग्रहवारण सर्व ज्वरोच्चाटन डाकिनीविध्वंसन ॐ ह्रां ह्रीं ॐ नमो भगवते महावीरवीराय सर्वदु:खनिवारणाय ग्रहमंडलसर्वभूतमंडलसर्वपिशाचमंडलोच्चाटन भूतज्वरैकाहिकज्वरद्वयाहिकज्वरत्र्याहिकज्वरचातुर्थिकज्वरसंतापज्वरविषमज्वरतापज्वरमाहेश्‍वरवैष्णवज्वरान् छिंधि छिंधि यक्षब्रह्मराक्षसभूतप्रेतपिशाचान् उच्चाटय उच्चटय ॐ ह्रां श्रीं ॐ नमो भगवते श्रीमहाहनुमते ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्र: आं हां हां हां हां औं सौं एहि एहि एहि ॐ हं ॐ हं ॐ हं ॐ हं ॐ नमो भगवते श्रीमहाहनुमते श्रवणचक्षुर्भु तानां शाकिनीडाकिनीनां विषमदृष्टानां सर्वविषं हर हर आकाशभुवने भेदय भेदय छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय सकलमायां भेदय ॐ ह्रां ह्रीं ॐ नमो भगवते महाहनुमते सर्वग्रहोच्चाटन परबलं क्षोभय क्षोभय सकलबंधनमोक्षणं कुरु कुरु शिर: शुलगुल्मशुलसर्वशुलान्निर्मुलय निर्मूलय नागपाशानंतवासुकितक्षककर्कोटककालियान् यक्षकुलजलगतबिलगतरात्रिंचरदिवाचरान् कुरु कुरु स्वाहा । राजभयचोरभयपरमंत्रपरयन्त्रपरतंत्रपरर्विद्याश्छेदय छेदय स्वमंत्रस्वयंत्रस्वविद्या: प्रकटय प्रकटय सर्वारिष्टान्नाशय नाशय सर्वश्त्रुन्नाशय नाशय असाध्यं साधय साधय हुं फट् स्वाहा ॥
इति विभिषणकृतं हनुमद्वदवानलस्तोत्रं संपूर्णाम् ।

N/A

N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP