सुर्याष्टकम् (२)

सूर्य ग्रह नवग्रहांतील प्रमुख देवता आहे. वैदिक काळापासून प्रकाश आणि जीवन देणार्‍या सुर्याला देवता मानले आहे.

Sun is leader of the nine planets According to Vedic literature,the main deity is the Sun-god.

 


श्रीगणेशाय नम: ॥

प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां प्रवर्तेव्दै चेतो गतिरपि चशीतापहरणम्।

गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्‍च तमहं नमामि श्रीसुर्यंतिमिरहरणंशात्‍नशरणम् ॥१॥

त्रिनोत्रोऽप्यत्र्जल्या सुरमुकुटसंघृष्टचरणे बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।

निधानं यस्यायं कुरुत इति धाम्नामधिपतिर्नमामि ॥२॥

मृगाड;के मुर्तित्वं ह्यमरगण भर्ताकृत इति नणां वर्मात्मात्मोक्षिणितविदुषां ।

यश्‍च यजताम् क्रतुर्लोकानां यो लयभरभवेषु प्रभुरयं नमामि ॥३॥

दिश: खं कालो भुरुदधिरचलं चाक्षुषमिदं विभागो येनायं निखिलमहसा दीपयति तान् ।

स्वयं शुद्धं संविन्निरतिशयमानन्दमजदं नामामि० ॥४॥

वृषात्पत्र्चस्वेत्यौढ्यति दिनमानन्दगमनस्तथा वृद्धिं रात्रैं: प्रगटयति कीटाज्जवगति: ।

तुले मेषे यातो रचयति समानं दिननिशं नमामि० ॥५॥

वहन्ते यं ह्याश्‍वा अरुणविनियुक्ता: प्रमुदितास्त्रयीरुपं साक्षाद्दधति च रथं मुक्तिसदनम् ।

न जीवानां यं वै विषयति मनो वागवसरो नमामि०॥६॥

तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्‍चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितम् ।

निबध्नन्ती नागा रथमपि च नागायुतबला नमामि० ॥७॥

प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे तथा सायं विष्णुं जगति हितकारी सुखकरम् ।

सदा तजोराशिं त्रिविधमथ रचितं शुभ चुंराग्रामे तिमिरहरसुर्याष्टकमिदम् ॥९॥

त्रिसंध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्‍चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम्

नन्देन्द्वड;कक्षितावब्दे (१९१९) मार्गमासे शुभे दले ॥ सुर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥१०॥

इति श्रीपण्डितरघुनाथशर्मणा विरचिंत श्रीसुर्याष्टकं संपूर्णम्

N/A

N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP