सूर्यार्यास्तोत्रम्

सूर्य ग्रह नवग्रहांतील प्रमुख देवता आहे. वैदिक काळापासून प्रकाश आणि जीवन देणार्‍या सुर्याला देवता मानले आहे.

Sun is leader of the nine planets According to Vedic literature,the main deity is the Sun-god.


श्रीगणेशाय नम: ॥

शुकतुंडच्छवि सवितुश्‍चंडरुचे: पुंडरीकवनबन्धो: । मंडलमुदितं वदे कुडलमाखंडलाशाया: ॥१॥

यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽयं । कुरुतेऽत्र्जलिं त्रिनेत्र: स जयति धाम्नां निधि: सूर्य: ॥२॥

उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अंबरचूडमणये दिग्वनिताकर्णपुराय ॥३॥

जयति जनानंदकर: करनिकरनिरस्ततिमिरसंघात: । लोकालोकालोक: कमलारुणमण्डल: सुर्य: ॥४॥

प्रतिबोधितकमलवन: कृतघटनश्‍चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवन: परहितनिरतो रवि: सदा जयति ॥५॥

अपनयतु सकलकलिकृतमलपटलं सुतप्तकनकाभ: । अरविंदवृन्दविघटनपटुतरकिरणोत्कर: सविता ॥६॥

उदयाद्रिचारुचामर हरितहयखुपरिहतरेणुराग । हरितहय हरितपतिकर गगनांगनदीपद नमस्ते ॥७॥

उदितवति त्वयि विकसित मुकुलीयति समस्तमस्तमित-बिंबे । न ह्यन्यस्मिन्दिनकर शकलं कमलायते भुवनम् ॥८॥

जयति रविरुदयसमये बालातप: कनकसंनिभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तय: सप्त ॥९॥

आर्या: सांबपुरे सत्प आकाशाप्तपिता भुवि । यस्य कण्ठे गृहे वापि न स लक्ष्म्या विजुज्यते ॥१०॥

आर्या: सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च देहं च पद्मा सत्यं न मुत्र्चति ॥११॥

निधिरेष दरिद्राणां रोगिणां परमौषधम् । सिद्धि: सकलकार्याणां गाथेयं संस्मृता रवे: ॥१२॥

इति श्रीयाज्ञवल्क्यकृतं सुर्यार्यास्तोत्रं सम्पूर्णम् ।

N/A

N/A
Last Updated : December 20, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP