मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
अम्ब शशिबिम्बवदने कम्बुग्...

देवीषट्‌कम् - अम्ब शशिबिम्बवदने कम्बुग्...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे । अम्बरसमानमध्ये शम्बररिपुऐरिदेवि मां पाहि ॥ १ ॥
कुन्दमुकुलाग्रदन्ता कुंक्मपङ्केन लिप्तकुचभाराम् । आनीलनीलदेशामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥
सारेगमपध्निसान्तां वीणासंक्रान्तचारुहस्तां ताम् । शान्तां मृदुलस्वन्त:कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥
अरटतघटितजुटीताडिततालीकपारताटङ्काम् । वीणावादनवेलाकम्पितशिरस नमामि मातङ्गीम् ॥ ४ ॥
शीणारसानुषङ्ग विकचमदामोदमाधुरीभृङ्गम् । करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५ ॥
दयामानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ ६ ॥
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् | माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ ७ ॥
इति श्रीकालिकायां देवीषट्‌कं समाप्तम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP