मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
श्रेयस्करि शमनिवरिणि विद्...

श्रेयस्करीस्तोत्रम् - श्रेयस्करि शमनिवरिणि विद्...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


श्रेयस्करि शमनिवरिणि विद्वविद्ये स्वानन्दपूर्ण ह्रदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं माङ्गल्यमातनु सदैव मुदैव मात: ॥ १ ॥
श्रेयस्करि श्रितजनोद्धरणैकदक्षे दाक्षायणि क्षपितपातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २ ॥
श्रेयस्करि प्रणतपामरपारदानज्ञानप्रदानसरणिश्रितपादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि ततैव मे वसतु मानसराजहंस: ॥ ३ ॥
श्रेयस्करीति तव नाम गृणाति भक्त्या श्रेयांसि तस्य सदने च करी पुरस्तात् ।
किं किं न सिद्ध्यति सुमङ्गलनममालां धृत्वा सुखं स्वपिति शेषतनौ रमेश: ॥ ४ ॥
श्रेयस्करीति वरदेति दयापरेति वेदोदरेति विधिशंकरपूजितेति ।
वाणीति शंभुरमणीति च तारिणीति श्रीदेशिकेन्द्रकरुणेति गृणामि नित्यम् ॥ ५ ॥
श्रेयस्करि प्रकटमेव तवाभिधानं यत्रास्ति तत्र रविवत्प्रथमानवीर्यम् ।
ब्रह्मेन्द्ररुद्रमरुद्रादिगृहाणि सौख्यपूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६ ॥
श्रेयस्करि प्रणतवत्सलता त्वयीति वाचं श्रृणुष्व सरलां सरसाम च सत्याम् ।
भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्पादाम्बुजे प्रणिहिते मयि संनिधत्स्व ॥ ७ ॥
श्रेयस्करीचरणसेवनतत्परेण कृष्णेन भिक्षुवपुषा रचितं पठेद्य: ।
तस्य प्रसीदति सुरारिविमर्दनीयमम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८ ॥
यथामतिकृतस्तुतौ मुदमुपैति मातर्न किं यथाविभवदानत मुदमुपैति पात्रं न किम् ।
भवानि तव संस्तुतिं विरचितुं न चाहं क्षमस्तथापि मुदमेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं श्रेयस्करीसुमङ्गलस्तोत्रं समाप्तम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP