मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
कृतार्तदेववंदनं दिनेशवंशन...

श्रीरामाष्टकम् - कृतार्तदेववंदनं दिनेशवंशन...

श्री राम हा विष्णुचा सातवा अवतार आहे.
The Ramayana is the world's oldest literature.


कृतार्तदेववंदनं दिनेशवंशनंदनम् । सुशोभिभालनंदनं नमामि राममीश्‍वरम् ॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमाभि राममीश्‍वरम् ॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम् । करुषुचापधारिणं नमामि राममीश्‍वरम् ॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्‍वरम् ॥ ४ ॥
प्लवंगसंघसंमतिं निबद्धनिम्नगापतिम् । दशास्यवंशसंक्षतिं नमामि राममीश्‍वरम् ॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबंधुशोककर्षणं नमामि राममीश्‍वरम् ॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्‍वरम् ॥ ७ ॥
ह्रताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्‍वरम् ॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विंदते ॥ ९ ॥
इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीरामाष्टकं संपूर्णम् ।

N/A

N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP