प्रात:स्मरण

प्रात:स्मरण
Remembering good things and being religious in early morning.


श्रीगणेशाय नम: । श्रीसरस्वत्यै नम: ।

श्रीसोमेश्र्वराय नम: । श्रीविश्‍वेश्‍वराय नम: ।

श्री कुलदेवताभ्यो नम: ॥

*

कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।

करमूले तु गोविंद : प्रभाते करदर्शनम् ॥

*

या कुन्देन्दुतुषार हारधवला या शुभ्रवस्त्रावृत ।

या वीणावरद्ण्डमण्डितकरा या श्र्वेतपद्‍मासना ।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवै: सदा वन्दिता ।

सा मां पातु सरस्वती भगवती नि: शेषजाड्यापहा ॥

*

समुद्रवसने देवि पर्वतस्तनमण्डले ।

विष्णुपत्‍नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥

*

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।

निर्विघ्नं करु मे देव सर्व कार्येषु सर्वदा ॥

गणनाथ सरस्वती रविशुक्रबृहस्पतीन् ।

पश्र्चैतान्संस्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥

*

शांताकारं भुजगशयनं पद्मनाभं सुरेशं ।

विश्‍वाधारं गगनसदृशं मेघवर्णं शुभाड्‍गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

*

मूकं करोति वाचालं पंगुम् लंघयते गिरीम् ।

यक्तृपा तमहं वन्दे परमानन्दमाधवम् ॥

*

गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्‍वर: ।

गुरु: साक्षाप्तरब्रह्म तस्मै श्रीगुरवे नम: ॥

*

ब्रह्मानंन्दे परमसुखंदे केवलं ज्ञानमूर्तिम् ।

द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।

एकं नित्यं विमलमचलं सर्वधी: साक्षिभूतं ।

भावतीतं त्रिगुणरहित सद्‍गुरुं तं नमामि ॥

*

पुण्यश्‍लोको नेलो राजा पुण्यश्‍लोको युधिष्ठिर: ।

पुण्यश्‍लोको विदेहश्र्च पुण्यश्‍लोको जनार्दन : ॥

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥

*

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥१॥

एतानि नव नामानि नागानां च महात्मनाम् ।

सायंकाले पठेन्नित्यं प्रात: काले विशेषत: ।

तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥२॥

*

अश्‍वत्थामा बलिर्व्यासो हनुमांश्‍च बिभीषण: ।

कृपा परशुरामश्‍च सत्पैते चिरंजीविन: ॥

*

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।

दयावति नमस्तुभ्यं विश्र्वेश्र्वरि नमोऽस्तु ते ॥

*

बलिर्बिभीषणो भीष्म: प्रल्हादो नारदो ध्रुव: ।

षडैते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥

*

अहल्या द्रोपदी सीता तारा मन्दोदरी तथा ।

पंचकन्या स्मरेन्नित्यं महापातकनाशनम् ॥

*

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: ।

यषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ॥

*

सदा सर्वदा योग तुझा घडावा ।

तुझे कारणी देह माझा पडावा ।

उपेक्षु नको गुणवंता अनंता ।

रघुनायका मागणॆ हेचि आता ॥

*

ब्रह्मा मुरारिस त्रिपुरांतकारी , भानु: शशी भूमिसुतो बुधश्र्च

गुरुश्र्च शुक्र: शनिराहुकेतव: , कुर्वंतु सर्वि मम सुप्रभातम् ॥

सनत्कुमार: सनक: सनंदन: सनातनोप्यासुरिपिंगलौ च ।

सप्तस्वर: सप्तरसातलानि । कुर्वंतु सर्वे मम सुप्रभातम् ॥

*

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं ।

उज्जयिन्यां महाकालमोकारममलेश्र्वरम् ॥

परल्यां वैजनाथं च डाकिन्या भीमशंकरम् ।

सेतुबंधे तु रामेशं नागेशं दारुकावने ॥

वाराण्स्यां तु विश्र्वेंशं त्र्यंबकं गौतमीतटे ।

हिमालये तु केदारं घुसृणेशं शिवालये ॥

एतानि ज्योतिर्लिंगानि सांय प्रात: पठेन्नर: ।

सत्पजन्मकृतं पापं स्मरणेन विनश्यति ॥

*

पृथ्वी संगधा, ससस्तथाप:

स्पर्शी च वायु: ज्वलनं च तेज: ।

नभ: सशब्दं महता सहैव

कुर्वंतु सर्वे मम सुप्रभातम् ॥

*

इत्थं प्रभाते परमं पवित्रं पठेत् , स्मरेव्दा श्रुणुयाच्च तव्दत् ।

दु:स्वप्ननाशस्त्विह सुप्रभातम् भवेच्च नित्यं भवरत्प्रसादन् ॥

*

सर्वेऽत्र सुखिन: सत्‍नु सर्वे सत्‍नु निरामया:

सर्वे भद्राणि पश्यन्तु मा कश्‍चिदु:खमाप्नुयात् ॥

*

मनोजवं मारुततुल्यवेगं । जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥

वातात्मजं वानरयूथमुख्यम् । श्री रामदूतं शरणं प्रपद्ये ॥

*

गणाधीश जो ईश सर्वागुणांचा

मूळारंभ आरंभ तो निर्गुणांचा

नमू शारदा मूळ चत्वार वाचा

गमू पंथ आनंद तो या राघवाचा ॥

*

कैलासरणा शिव चंद्रामौळी ।

फणीद्रं माथा मुकुटीं झळाळी ।

करुण्यसिंधु भवदु:खहारी ।

तुजवीण शंभो मज कोण तारी ॥

*

गोरक्ष जालंदर चर्पटाश्‍च

अडबंग कानिफ मच्छिंद्रराद्या: ।

चौरंगी रेवाणक भर्त्री संज्ञा

भूम्यां बभूवुर्नवनाथ सिद्धा: ॥

*

सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ॥

*

ज्या ज्या ठिकाणी मन जाय माझे ।

त्या त्या ठिकाणी निजरुप तुझे ।

मी ठेवितो मस्तक ज्या ठिकाणी ।

तेथे तुझे सद्‍गुरु पाय दोन्ही ॥

*

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमो नम: ॥

*

जयाच्या शिरी केशरी रंग शोभे ।

दुजा पांढरा पाहता चित्त लोभे ।

हिरवा तिजा देई शांती मनाला ।

सदा ठेवू चित्ती तिरंगा ध्वजाला ॥

*

गोविंदा गोपाळा कृष्णा विष्णू मुकुंद घननीळा ।

धृतकौस्तुभवनमाळा पीतांबरधारि देवकी बाळा ॥

श्रीरामा पुरुषोत्तमा नरहरे नारायणा केशवा ।

गोविंदा गरुडध्वजा गुणनिधे दामोदरा माधवा ॥

श्रीकृष्णा कमलापते यदुपते सीतापते श्रीपते।

वैकुण्ठाधिपते चराचरपते लक्ष्मीपते त्राहि माम् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविन्दाय नमो नम: ॥

*

कूजन्तम् रामरामेति मधुरम् मधुराक्षरम् ।

आरुह्य कविताशाखां । वन्दे वाल्मिकीकोकिलम् ॥

*

नेत्री दोन हिरे, प्रकाश पसरे अत्यंत ते साजिरे ।

माथा शेंदूर पाझरे वरी बरे , दुर्वांकुरांचे तुरे ॥

माझे चित्त विरे , मनोरथ पुरे , देखोनि चिंता हरे ।

गोसाविसुत वासुदेव कवि रे, त्या मोरयाला स्मरे ॥

*

मोरया मोरया मी बाळ तान्हे ।

तुझीच सेवा करु काय जाणे ॥

अपराध माझे कोट्यानु कोटी ।

मोरेश्र्वरा बा तू घाल पोटी ॥

*

हरीच्या करी एक रंगीत काठी ।

हरी उभा राहिला भीवरे वाळवंटी ।

तुरा खोविला तुळशी मंजिरीचा ।

असा विठ्ठल देखिला पंढरीचा ॥

*

गुरुर्ब्रह्मा: गुरुर्विष्णु: गुरुर्देवो महेश्र्वर: ।

गुरु: साक्षात्परब्रह्म तस्मै श्रीगुरवे नम: ॥

*

शिव भवानि रुद्राणि, शर्वाणि सर्व मंगला

अपर्णा , पार्वती ,दुर्गा मृडानि चंडिकाबिका ॥

*

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्‍गुरुम् ॥

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP