वैदिक शिव-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


वैदिक शिव-पूजन

भगवान्‍ शड्करकी पूजाके समय शुद्ध आसनपर बैठकर पहले आचमन, पवित्री-धारण, शरीर-शुद्धि और आसन-शुद्धि कर लेनी चाहिये । तत्पश्चात पूजन-सामग्रीको यथास्नान रखकर रक्षादीप प्रज्वलित कर ले, तदनन्तर स्वस्ति-पाठ करे । इसके बाद पूजनका संकल्प कर तदड्गभूत भगवान्‍ गणेश एवं भगवती गौरीका स्मरणपूर्वक पूजन करना चाहिये । रुद्राभिषेक, लघुरुद्र, महारुद्र तथा सहस्त्रार्जुन आदि विशेष अनुष्ठानोंमें नवग्रह, कलश, षोडशमातृका आदिका भी पूजन करना चाहिये । यदि ब्राह्मणोंद्वारा अभिषेक-कर्म सम्पन्न हो रहा हो तो पहले उनका पादप्रक्षालनपूर्वक अर्घ्य, चन्दन, पुष्पमाला आदिसे अर्चन करे, फिर वरणीय सामग्री हाथमें ग्रहणकर संकल्पपूर्वक उनका वरण करे ।

वरणका संकल्प-
ॐ अद्य ....... मम .......... रुद्राभिषेकाख्ये कर्मणि एभिर्वरणद्रव्यै: अमुकामुकगोत्रोत्पत्रान्‍ अमुकामुकनाम्नो ब्राह्मणान्‍ युष्मानहं वृणे ।

तदनन्तर ब्राह्मण बोलें-‘वृता: स्म:’ ।

(स्वस्तिवाचन एवं गणपत्यादि-पूजन करे) भगवान्‍ शंकरकी पूजामें उनके विशिष्ट अनुग्रहकी प्राप्तिके लिये उनके परिकर-परिच्छद एवं पार्षदोंका भी पूजन किया जाता है । संक्षेपमें उसे भी यहाँ दिया जा रहा है ।
==
नन्दीश्वर-पूजन
ॐ आयं गौ: पृश्निरक्रमीदसदन्‍ मातरं पुर: । पितरं च प्रयन्त्स्व: ॥

पूजन करके नीचे लिखी प्रार्थना करे -
ॐ प्रैतु वाजी कनिक्रदन्नान्दद्रासभ: पत्वा ।
भरन्नग्निं पुरीष्यं मा पाद्यायुष: पुरा ॥
==
वीरभद्र-पूजन
ॐ भद्रं कर्णेभि: श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा: ।
स्थिरैडगैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायु: ॥

पूजन करके नीचे लिखी प्रार्थना करे -
ॐ भद्रो नो अग्निराहुतो भद्रा राति: सुभग भद्रो अध्वर: ।
भद्रा उत प्रशस्तय: ॥
==
कार्तिकेय-पूजन
ॐ यदक्रन्द: प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

पूजन करके नीचे लिखी प्रार्थना करे ---
ॐ यत्र बाणा: सम्पतन्ति कुमारा विशिखा इव । तन्न इन्द्रो बृहस्पतिरदिति: शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
==
कुबेर-पूजन
ॐ कुविदन्ग्ड़ यवमन्तो यवं चिद्यथा दान्त्यनुपूर्व वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति ॥
पूजन करके नीचे लिखी प्रार्थना करे --
ॐ वय सोम व्रते तव मनस्तनूषु बिभ्रत: । प्रजावन्त: सचेमहि ॥
==
कीर्तिमुख-पूजन
ॐ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाऽभिभुवे स्वाहाऽधिपतये स्वाहा शूषाय स्वाहा स सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वहा दिवा पतयते स्वाहा ॥

पूजन करके नीचे लिखी प्रार्थना करे --
ॐ ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेंऽगानि च मेऽस्थीनि च मे परु षि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ।
==
सर्प-पूजन
जलहरीमें सर्पका आकारहो तो सर्पका पूजन कर पश्चात् शिव-पूजन करे ।
==
शिव-पूजन
सर्वप्रथम हाथमें बिल्वपत्र और अक्षत लेकर भगवान् शिवका ध्यान करे ।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलान्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैव्यघ्रिकृति वसानं
विश्वद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: । बाहुभ्यामुत ते नम: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, ध्यानार्थे बिल्वपत्रं समर्पयामि । (ध्यान करके शिवपर बिल्वपत्र चढ़ा दे ।)

आसन --
ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, आसनार्थे बिल्वपत्राणी समर्पयामि । (आसनके लिये बिल्वपत्र चढाये)
पाद्य-ॐ वामिषुं गिरिशन्तं हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत्‍ ॥
पादयो: पाद्यं समर्पयामि । (जल चढाये ।)  
  
अर्घ्य -
ॐ शिवने वचसा त्वा गिरिशाच्छा वदामसि ।
यथा न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, हस्तयोरर्घ्य समर्पयामि । (अर्घ्य समर्पित करे ।)

आचमन --
ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, आचमनीयं जलं समर्पयामि । (जल चढ़ाये ।)

स्नान --
ॐ असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ग्ड़ल: ।
ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, स्नानीयं जलं समर्पयामि । स्नानान्ते आचमनीयं जलं च सम्र्पयामि ( स्नानीय और आचमनीय जल चढ़ाये ।)

पय:स्नान --
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, पय:स्नानं समर्पयामि, पय:स्नानान्ते शिधोदकस्नानं समर्पयमि,्शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । ( दूधसे स्नान कराये, पुन: शुध्द जलसे स्नान कराये और आचमनके लिये जल चढा़ये।)

दधिस्नान --
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, दधिस्नानं समर्पयामि, दधिस्नानान्ते शिधोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (दहीसे स्नान कराकर शुध्द जलसे स्नान कराये तथा आचमनके लिये जल समर्पित करे ।)

घृतस्नान --
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, घृतस्नानं समर्पयामि, घृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (घृतसे स्नान कराकर शुध्द जलसे स्नान कराये और पुन: आचमनके लिये जल चढ़ाये । )

मधुस्नान --
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव रज: । मधु द्यौरस्तु न: पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, मधुस्नानं समर्पयामि, मधुस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते
आचमनीयं जल समर्पयामि । (मधुसे स्नान कराकर शुध्द जलसे स्नान कराये तथा आचमनके लिये जल समर्पित करे ।)

शर्करास्नान --
ॐ अपारसमुद्रयस सूर्ये सन्त समाहितम् ।
अपा रसस्य यो रसस्तं वो गृह्माम्युत्तममुपयामगृहीतो-
ऽसीन्द्राय त्व जुष्टं गृह्माम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, शर्करास्नानं समर्पयामि, शर्करास्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (शर्करासे स्नान कराकर शुध्द जलसे स्नान कराये तथा आचमनके लिये जल चढा़ये ।)

पञ्चामृतस्नान --
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ भूर्भव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवय नम:, पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । पञ्चामृतसे स्नान कराकर शुध्द जलसे स्नान कराये तथा आचमनके लिये जल चढा़ये ।)

गन्धोदकस्नान --
ॐ अ शुना तेअ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, गन्धोदकस्नानं समर्पयामि, गन्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
( गन्धोदकसे स्नान कराकर आचमनके लिये जल चढा़ये । )

शुध्दोदकस्नान --
ॐ शुध्दवाल: सर्वशुध्दवालो मणिवालस्त आश्विना:
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपा: पार्जन्या ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, शुध्दोदकस्नानं समर्पयामि । ( शुध्द जलसे स्नान कराये ) ।

आचमनीय जल --
ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्चम्भयन्त्सर्वश्च यातुधान्योऽधराची: परा सुव ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बदाशिवाय नम:, आचमनीयं जलं समर्पयामि । ( आचमनके लिये जल चढा़ये ।)

अभिषेक --
शुध्द जल, गंगाजल अथवा दुग्धादिसे निम्न मन्त्रोंका पाठ करते हुए शिवलिन्ड़का अभिषेक करे --
ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: । बाहुभ्यामुत ते नम: ॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ॥
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि॥
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥
शिवेन न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्चम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥
असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ड़ल: ।
ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥
असौ योऽवसर्पति नीलग्रीवो विलोहित:।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दूष्टो मृडयाति न: ॥
नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे ।
अथो ये अस्य स्त्वनोऽहं तेभ्योऽकरं नम: ॥
प्रमुञ्च  धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्
याश्च ते हस्त इषव: परा ता भगवो वप ॥
विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।
अनेशन्नस्य या इषव आभुरस्य निषन्ड़धि: ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
परि ते धन्वनो हेतिरस्मान्वृणक्त विश्वत: ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥
अवतत्य धनुष्य सहस्त्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥
नमस्त आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिष: ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्त: सदमित त्वा हवामहे ॥
अभिषेकके अनन्तर शुध्दोदक-स्नान कराये । तत्पश्चत् 'ॐ द्यौ: शान्ति:' इत्यादि शान्तिक मन्त्रोंका पाठ करते हुए शान्त्यभिषेक करना चाहिये । तदनन्तर भगवान् को आचमन कराकर उत्तरान्ड़-पूजन करे ।

वस्त्र --
ॐ असौ योऽवसर्पति नीलग्रीवो विलोहित: ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दृष्टो मृडयाति न: ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयं जलं समर्पयामि । (वस्त्र चढा़ये तथा आचमनके लिये जल चढा़ये ।)

यज्ञोपवीत --
ॐ नमोऽस्तु नोलग्रीवाय सहस्त्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नम: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । ( यज्ञोपवीत सम्रर्पित करे तथा आचमनके लिये जल चढा़ये ।)

पवस्त्र --
ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।
वासो अग्ने विश्वरुप सं व्यवस्व विभावसो ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (उपवस्त्र चढ़ाये आचमनके लिये जल दे ।)

गन्ध--
ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्त इषव: परा ता भगवो वप॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरासाम्बसदाशिवाय नम:, गन्धानुलेपनं समर्पयामि । (चन्दन उपलेपित करे । )
सुगन्धित द्रव्य --
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, सुगन्धिद्रव्यं समर्पयामि । ( सुगन्धित द्र्व्य चढ़ाये । )

अक्षत --
ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे
खल्वाश्व मे प्रियड्गवश्च मेऽणवश्च मे श्यामाकाश्च मे
नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, अक्षतान् समर्पयामि । ( अक्षत चढा़ये ।)

पुष्पमाला --
ॐ विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।
अनेशन्नस्य या इषव आभुरस्य निषनॆड़्धि: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, पुष्पमालां समर्पयामि । (पुष्प्माला चढा़ये ।)

बिल्वपत्र --
ॐ नमो बिल्मिने च कवाचिने च नमो वर्मिणे च वरुथिने च नम: श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम्‍ ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, बिल्वपत्राणि समर्पयामि । ( बिल्वपत्र समर्पित करे ।)

नानापरिमलद्रव्य --
ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वत: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, नानापरिमल द्रव्याणि समर्पयामि । (विविध परिमलद्रव्य चढ़ाये।)

धूप --
ॐ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, धूपमा घ्रापयामि । (धूप आघ्रापित करे।)

दीप --
ॐ परि ते धन्वनो हेतिरस्मान् वृणवतु विश्वत: ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, दीपं दर्शयामि  (दीप दिखलाये और हाथ धो ले ।)

नैवेद्य --
ॐ अवतत्य धनुष्ट्व सहस्त्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम: नैवेद्यं निवेदयामि । नैवेद्यान्ते ध्यानम्, ध्यानान्ते आचमनीयं जलं समर्पयामि ।
(नैवेद्य निवेदित करे, तदनन्तर भगवान्‍ का ध्यान करके आचमनके लिये जल चढ़ाये ।)

करोद्वर्तन --
ॐ सिञ्चति अप्रि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्रूवै मदे किन्त्वो वदति किन्त्व: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, करोद्वर्तनार्थे चन्दनानुलेपनं समर्पयामि । (चन्दनका अनुलेपन करे । )

ऋतुफल --
ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, ऋतुफलानि समर्पयामि (ऋतुफल समर्पित करे)

ताम्बूल-पूगीफल --
ॐ नमस्त आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, मुखवासार्थे सपूगीफलं ताम्बूलपत्रं समर्पयामि । ( पान और सुपारी चढ़ाये ।)

दक्षिणा --
ॐ यद्दत्तं यत्परादान यत्पूर्त याश्च दक्षिणा: ।
तदाग्निर्वैश्वकर्मण: स्वर्देवेषु नो दधत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, कृताया: पूजाया: सादुण्यार्थे द्रव्यदक्षिणां समर्यपामि । ( द्रव्य-दक्षिणा समर्पित करे ।)

आरती --
ॐ आ रात्रि पार्थिव रज: पितुरप्रायि धामभि: ।
दिव: सदा सिबृहती वितिष्ठस आ त्वेषं वर्तते तम: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, कर्पूरार्तिक्यदीपं दर्शयामि । ( कपूरकी आरती करे ।)

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP