श्रीशालग्राम-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


श्रीशालग्राम-पूजन
श्रीशालग्राम साक्षात्‍ सत्यनारायण भगवान्‍ है, नारायणस्वरुप हैं । इसलिये इसमें प्राण-प्रतिष्ठा आदि संस्कारोंकी आवश्यकता नहीं होती । इनकी पूजामें आवाहन और विसर्जन भी नही होता । इनके साथ देवी भगवती तुलसीका नित्य संयोग माना गया है । शयनके समय तुलसी-पत्रको शालग्राम-शिलासे हटाकर पार्श्वमें रख दिया जाता है । जहाँ शालग्राम-शिला होती है, वहाँ सभी तीर्थ और भुक्ति-मुक्तिका वास होता है । शालग्रामका चरणोदक सभी तीर्थोंसे अधिक पवित्र माना गया है । शालग्रामकी पूजा सम-संख्यामें अच्छी मानी जाती है, किंतु सम-संख्यामें दो शालग्रामोंका निषेध है । विषममें एक शालग्रामकी पूजाका विधान है । शालग्रामके साथ द्वारावती-शिला भी रखी जाती है । व्रत, दान, प्रतिष्ठा तथा श्राद्धादि कार्योमें शालग्रामका सांनिध्य विशेष फलप्रद होता है । स्त्री, अनुपनीत ब्राह्मणादिको शालग्रामका स्पर्श नहीं करना चाहिये ।
सत्यनारायण-पूजा अथवा शालग्रामकी नित्य-पूजामें शालग्रामकी मूर्तिको किसी पवित्र पात्रमें रखकर पुरुषसूक्तका पाठ करते हुए पञ्चामृत अथवा शुद्ध जलसे अभिषेक करानेके बाद मूर्तिको शुद्ध वस्त्रसे पोंछकर गन्धयुक्त तुलसीदलके साथ किसी सिंहासन अथवा यथास्थान पात्रादिमें विराजमान कराकर ही पूजा प्रारम्भ की जाती है ।

पूजन-विधि
संध्या-वन्दनादि नित्यकृत्य सम्पन्न कर आचमन, पवित्रीधारण, मार्जन, प्राणायाम तथा पूजनका संकल्प कर हाथमें पुष्प लेकर गणपतिगौरी-स्मरणपूर्वक भगवान्‍ शालग्रामका इस प्रकार ध्यान करना चाहिये -

ध्यान-
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरुबाहवे ।
सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नम: ॥
ॐ श्रीमन्नारायणाय नम: । ध्यानार्थे पुष्पाणि समर्पयामि ।
(भगवान्‍के सामने पुष्प रख दे ।)
शालग्राममें भगवान्‍ विष्णुकी नित्य संनिधि रहती है, इसलिये उनका आवाहन नहीं होता, आवाहनके स्थानपर प्रार्थनापूर्वक पुष्प समर्पित करे, अन्य प्रतिमाओंसे प्रतिष्ठापूर्वक इस प्रकार आवाहन करे -
आवाहन-
ॐ सहस्त्रशीर्षा पुरुष: सहस्त्राक्ष: सहस्त्रपात्‍ ।
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाड्गुलम्‍ ॥
आगच्छ भगवन्‍ देव स्थाने चात्र स्थिरो भव ।
यावत्‍ पूजां करिष्यामि तावत्‍ त्वं संनिधौ भव ॥

ॐ श्रीमन्नारायणाय नम: । आवाहनार्थे पुष्पं समर्पयामि । (आवाहनके लिये पुष्प चढाये ।)

आसन-
ॐ पुरुष एवेद सर्वं यद्भुतं यच्च भाव्यम्‍ ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
अनेकरत्नसंयुक्तं नानामणीगणान्वितम्‍ ।
भावितं हेममयं दिव्यमासनं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । आसनार्थे पुष्पाणि समर्पयामि ।
(आसनके लिये पुष्प समर्पित करे ।)

पाद्य-
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुष: ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
गड्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम्‍ ।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । पादयो: पाद्यं समर्पयामि । (आचमनीसे जल छोडे ।)

अर्घ्य-
ॐ त्रिपादूर्ध्व उदैत्पुरुष: पादोऽस्येहाभवत्‍ पुन: ।
ततो विष्वड व्यक्रामत्साशनाशने अभि ॥
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाणार्घ्यं मया दत्तं प्रसन्नो वरदो भव ॥
ॐ श्रीमन्नारायणाय नम: । हस्तयोरर्घ्यं समर्पयामि । (अर्घ्यका जल छोडे ।)

आचमन-
ॐ ततो विराडजायत विराजो अधि पूरुष: ।
स जातो अत्यपरिच्यत पश्चाद्‍भूमिमथो पुर: ॥
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्‍ ।
तोयमाचमनीयार्थं गृहाण परमेश्वर ॥
ॐ श्रीमन्ननारायणाय नम: । मुखे आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल समर्पित करे ।)

एक शुद्ध पात्रमें कुंकुमादिसे स्वस्तिकादि बनाकर चन्दनयुक्त तुलसीदलके ऊपर भगवान्‍को स्थापितकर निम्नलिखित विधिसे स्नान कराये ।
स्नान-
ॐ तस्माद्यज्ञात्‍ सर्वहुत: सम्भृतं पृषदाज्यम्‍ ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥
मन्दाकिन्यास्तु यद्‍ वारि सर्वपापहरं शुभम्‍ ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । स्नानीयं जलं समर्पयामि । (जलसे स्नान कराये ।)

स्नानाड्ग-आचमन-
ॐ श्रीमन्नारायणाय नम: । स्नानान्ते आचमनीयं जलं समर्पयामि । (स्नानके बाद आचमनीय जल समर्पित करे ।)

दुग्धस्नान-
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम्‍ ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्‍ ।
पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । पय:स्नानं समर्पयामि । (दूधसे स्नान कराये, पुन: शुद्ध जलसे स्नान कराये ।)

दधिस्नान-
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत्‍ ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‍ ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । दधिस्नानं समर्पयामि । (दधिसे स्नान कराये, पुन: शुद्ध जलसे स्नान कराये ।)

घृतस्नान-
ॐ घॄत घृतपावान: पिबत वसां वसापावान: पिबतान्तरिक्षस्य हविरसि स्वाहा ।
दिश: प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य: स्वाहा ।
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‍ ॥
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । घृतस्नानं समर्पयामि । (घृतसे स्नान कराकर शुद्ध जलसे स्नान कराये ।)

मधुस्नान-
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव रज: । मधु द्यौरस्तु न: पिता ॥
मधुवान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ॥
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु । तेज:पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । मधुस्नानं समर्पयामि । (मधु (शहद) से स्नान कराये, पुन: शुद्धोदकसे स्नान कराये ।)

शर्करास्नान-
ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम्‍ ।
अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टताम्‍ ॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्‍ । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । शर्करास्नानं समर्पयामि । (शर्करासे स्नान कराये, पुन: शुद्ध जलसे स्नान कराये ।)

पञ्चामृतस्नान-
निम्न मन्त्र पढकर पञ्चामृतसे स्नान कराये ।
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्‍ ॥
पयोदधिघृतं चैव मधुशर्करयान्वितम्‍ ॥ पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । पञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान करानेके बाद शुद्ध जलसे स्नान कराये ।)

गन्धोदक स्नान-
अ शुना ते अ शु: पृच्यताम परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥
मलयाचलसम्भूतचन्दनेन विमिश्रितम्‍ ।
इदं गन्धोदकस्नानं कुंकुमाक्तं नु गृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । गन्धोदकस्नानं समर्ययामि । (केसरमिश्रित चन्दनसे स्नान कराये ।)

शुद्धोदकस्नान-
शुद्धवाल: सर्वशुद्धवालो मणिवालस्त आश्विना: श्येत: श्येतलाक्षोऽरूणस्ते रुद्राय पशुपतये कर्णा यामा
अवलिप्ता रौद्रा नभोरुपा: पार्जन्या: । शुद्धं यत्सलिलं दिव्यं गड्गाजलसमं स्मृतम्‍ ।
समर्पितं मया भक्त्या शुद्धस्नानाय गृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये । तदनन्तर आचमनीय जल समर्पित करे । फिर स्वच्छ वस्त्रसे (अंगप्रोक्षण कर) पोंछकर तुलसीदल एवं चन्दनके साथ शालग्रामको किसी सिंहासन आदिमें बैठाकर शेष पूजा करनी चाहिये । भगवान्‍के स्थानीय अथवा अभिषेकका जल पवित्र जगहमें ढँककर रख दे । पूजनके अन्तमें चरणोदकके रुपमें इसे ग्रहण करना चाहिये ।)

वस्त्र-
ॐ तस्माद्यज्ञात्‍ सर्वहुत ऋच: सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्‍ ।
देहालंकरणं वस्त्रमत: शान्तिं प्रयच्छ मे ॥
ॐ श्रीमन्नारायणाय नम: । वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (वस्त्र चढाये, पुन: आचमनीय जल दे ।)

उपवस्त्र-
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पित देव प्रसीद परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (उपवस्त्र चढाये तथा आचमनीय जल समर्पित करे । )

यज्ञोपवीत-
ॐ तस्मादश्वा अजायन्त ये के चोभयादत: ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावय: ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्‍ ।
उपवीतं मया द्त्तं गृहाण परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयं जलं च समर्पयामि । (यज्ञोपवीत अर्पण करे, पुन: आचमनीय जल दे ।)

गन्ध-
ॐ तं यज्ञं बर्हिशि प्रौक्षन्‍ पुरुषं जातमग्रत: ।
तेन देवा अयजन्त साध्या ऋशयश्च ये ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्‍ ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । चन्दनं समर्पयामि । (मलय चन्दन चढाये । )

अक्षत-(शालग्रामपर अक्षत नहीं चढाया जाता, अत: अक्षतके स्थानपर श्वेत तिल अर्पित करना चायिये ।)
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रो नविष्ठया मती योजा न्विन्द्र ते हरी ॥
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता: सुशोभिता: ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । अक्षतस्थाने श्वेततिलान्‍ समर्पयामि ।
(श्वेत तिल चढाये ।)

पुष्प-
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्‍ ।
समूढमस्य पा सुरे स्वाहा ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । पुष्पं पुष्पमालां च समर्पयामि । (पुष्प और पुष्पमालाओंसे अलंकृत करे ।)

तुलसीपत्र-
ॐ यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन्‍ ।
मुखं किमस्यासीत्‍ किं बाहू किमूरु पादा उच्येते ॥
तुलर्शी हेमरुपां च रत्नरुपां च मञ्जरीम्‍ ।
भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । तुलसीदलं तुलसीमञ्जरीं च समर्पयामि । (तुलसीदल तथा तुलसीमञ्जरी अर्पित करे ।)

दूर्वा-
ॐ काण्डात्काण्डात्‍ प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥
दूर्वाकुरान्‍ सुहरितानमृतान्‍ मंगलप्रदान्‍ ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥
ॐ श्रीमनारायणाय नम: । दूर्वांकुरान्‍ समर्पयामि । (दूब अर्पित करे ।)

आभूषण-
वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम्‍ ।
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । अलंकरणार्थे आभूषणानि समर्पयामि ।
(अलंकृत करनेके लिये आभूषण समर्पित करे ।)

सुगन्धित तेल-
अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान्‍ पुमान्‍ पुमा सं परि पातु विश्वत: ॥
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । सुगन्धिततैलादिद्रव्यं समर्पयामि । (सुगन्धित तेल, इतर आदि अर्पित करे ।)

धूप-
ॐ बाह्मणोऽस्य मुखमासीद्‍ बाहू राजन्य: कृत: ।
ऊरु तदस्य यद्वैश्य: पद्‍भ्या शूद्रो अजायत ॥
वनस्पतिरसोद्भूतो गन्धाढयो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । धूपमाघ्रापयामि । (धूप आघ्रापित करे ।)

दीप-
ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । दीपं दर्शयामि । (घृत-दीप दिखाये तथा हाथ धो ले ।)

नैवेद्य-
भगवान्‍के भोगके निमित्त सामने रखे नैवेद्यमें तुलसीदल छोडकर पाँच ग्रास-मुद्रा दिखाये-
१-ॐ प्राणाय स्वाहा-कनिष्ठिका, अनामिका और अँगूठा मिलाये ।
२-ॐ अपानाय स्वाहा-अनामिका, मध्यमा और अँगूठा मिलाये ।
३-ॐ व्यानाय स्वाहा-मध्यमा, तर्जनी और अँगूढा मिलाये ।
४-ॐ उदानाय स्वाहा-तर्जनी, मध्यमा, अनामिका और अँगूठा मिलाये ।
५-ॐ समानाय स्वाहा-सब अँगुलियाँ मिलाये ।

इसके बाद निम्न मन्त्र पढकर नैवेद्य भगवान्‍को निवेदित करे -
ॐ नाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौ: समवर्तत ।
पद्‍भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकाँ२ अकल्पयन्‍ ॥
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । नैवेद्यं निवेदयामि, मध्ये पानीयं जलं समर्पयामि, आचमनीयं जलं च समर्पयामि । (नैवेद्य निवेदित करे तथा पानीय जल अर्पित करे, पुन: आचमनीय जल अर्पित करे ।)

अखण्ड ऋतुफल-
ॐ या: फलिनीयाँ फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ श्रीमन्नारायणाय नम: । अखण्डऋतुफलं समर्पयामि । (अखण्ड ऋतुफल समर्पित करे ।)

ताम्बूल-
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ॥
पूगीफलं महद्‍दिव्यं नागवल्लीदलैर्युतम्‍ ।
एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‍ ॥
ॐ श्रीमन्नारायणाय नम: । एलालवंगपूगीफलयुतं ताम्बूलं समर्पयामि । (इलायची, लवंग तथा पूगीफलयुक्त ताम्बूल अर्पित करे ।)

दक्षिणा-
ॐ हिरण्यगर्भ: समवर्तताये भूरस्य जात: पतिरेक आसीत्‍ ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता ।
अनन्तफलदामेनां गृहाण परमेश्वर ॥
ॐ श्रीमन्नारायणाय नम: । द्रव्यदक्षिणां समर्पयामि । (द्रव्यदक्षिणा अर्पित करे ।)

आरती-
किसी स्वस्तिकादि मांगलिक चिह्नोंसे अलंकृत तथा पुष्प अक्षतादिसे सुसज्जित थालीमें अथवा घृतकी बत्तीको प्रज्वलित करे जलसे प्रोक्षित कर्पूर अथवा घृतकी बत्तीको प्रज्वलित कर जलसे प्रोक्षित कर ले । पुन: घण्टा-नाद करते हुए अपने स्थानपर खडे होकर भगवान्‍की मंगलमय आरती करे । आरतीका यह मुख्य विधान है कि सर्वप्रथम चरणोंमे चार बार, नाभिमें दो बार, मुखमें एक बार आरती करनेके बाद पुन: समस्त अंकोकीं सात बार आरती करनी चाहिये । फिर शंखमें जल लेकर भगवान्‍ निवेदित करे ।

आरती-मन्त्र-
ॐ इद हवि: प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसानि ।
अग्नि: प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्‍ ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

श्रीसत्यनारायणजीकी आरती

जय लक्ष्मीरमणा, श्रीलक्ष्मीरमणा ।
सत्यनारायण स्वामी जन-पातक-हरणा ॥ जय०॥टेक॥
रत्नजटित सिंहासन अद्‍भुत छबि राजै ।
नारद करत निराजन घंटा ध्वनि बाजै ॥जय०॥
प्रकट भये कलि कारण, द्विजको दरस दियो ।
बूढे ब्राह्मण बनकर कञ्चन-महल कियो ॥ जय०॥
दुर्बल भील कठारो, जिनपर कृपा करी ।
चन्द्रचूड एक राजा, जिनकी बिपति हरी ॥जय०॥
वैश्य मनोरथ पायो, श्रद्धा तज दीन्हीं ।
सो फल भोग्यो प्रभुजी फिर अस्तुति कीन्हीं ॥जय०॥
भाव-भक्तिके कारण छिन-छिन रुप धर्‍यो ।
श्रद्धा धारण कीनी, तिनको काज सर्‍यो ॥जय०॥
ग्वाल-बाल सँग राजा वनमें भक्ति करी ।
मनवाञ्छित फल दीन्हों दीनदयालु हरी ॥जय०॥
चढत प्रसाद सवायो कदलीफल, मेवा ।
धूप-दीप-तुलसीसे राजी सत्यदेवा ॥जय०॥
(सत्य) नारायणजीकी आरति जो कोइ नर गावै ।
तन-मन-सुख-सम्पति मन-वाञ्छित फल पावै ॥जय०॥

स्तुति-प्रार्थना-
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्‍ ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्‍ ॥
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरुबाहवे ।
सहस्त्रनामे पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नम: ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥
आकाशात्पतितं तोयं यथा गच्छति सागरम्‍ ।
सर्वदेवनमस्कार: केशवम्प्रति गच्छति ॥
मूकं करोति वाचालं पंगुं लड्घयते गिरिम्‍ ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्‍ ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
पापोऽहं पापकर्माहं पापात्मा पापसम्भव: ।
त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव ॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥

शड्ख-जल-
तदनन्तर शड्खका जल भगवान्‍पर घुमाकर अपने ऊपर तथा भक्तजनोंपर निम्न मन्त्रकें द्वारा छोडे-
शंखमध्यस्थितं तोयं भ्रामितं केशवोपरि ।
अंगलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥

पुष्पाञ्जलि-
हाथमें पुष्प लेकर इस प्रकार प्रार्थना करे -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‍ ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान्‍ काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥
कुबेराय वैश्रवणाय महाराजाय नम: ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्य़ं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्‍ सार्वभौम: सार्वायुषान्तादापरार्धात्‍ पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्‍ गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्‍ ।
स बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्‍ देव एक: ।
तत्पुरुषाय विद्महे नारायणाय धीमहि तन्नो विष्णु: प्रचोदयात्‍ ।
कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वानृसृतस्वभावात्‍ ।
करोति यद्यत्‍ सकलं परस्मै नारायणायेति समर्पयेत्तत्‍ ॥
ॐ श्रीमन्नारायणाय नम: । पुष्पाञ्जलिं समर्पयामि । (भगवान्‍को पुष्पाञ्जलि समर्पित करे ।)

प्रदक्षिणा-
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषड्गिण: ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥
यानि यानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ श्रीमन्नारायणाय नम: । प्रदक्षिणां समर्पयामि ।
(भगवान्‍की प्रदक्षिणा कर उन्हें साष्टाड्ग प्रणाम करे, तदनन्तर क्षमा-प्रार्थना करे ।)

क्षमा-प्रार्थना-
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्‍ ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥

चरणामृत-ग्रहण-
भगवान्‍का चरणोदक अति पुण्यप्रद, कल्याणकारी है एवं सभी पाप-तापोंका समूल उच्छेद कर देता है । अत: श्रद्धाभक्तिपूर्वक पूजनके अन्तमें इसे सर्वप्रथम ग्रहण करना चाहिये । ग्रहण करते समय इसे भूमिपर न गिरने दे । अत: बायें हाथके ऊपर स्वच्छ दोहरा वस्त्र रखकर दाहिना हाथ रखे तथा दाहिने हाथमें लेकर ग्रहण करे । चरणोदकके बाद पञ्चामृत लेना चाहिये ।

तुलसी-ग्रहण-
तदनन्तर भगवान्‍ शालग्रामको अर्पित एवं भोग लगाया गया तुलसीदल निम्न मन्त्रसे लेना चाहिये -
पूजनानन्तरं विष्णोरर्पितं तुलसीदलम्‍ ।
भक्षयेद्देहशुद्धयर्थं चान्द्रायणशताधिकम्‍ ॥

प्रसाद ग्रहण-
अन्तमें भगवान्‍को भोग लगाये गये नैवेद्यको प्रसादरुपमें भक्तोंको बाँटकर स्वयं भी ग्रहण करे ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP