दश दिक्पाल-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


दश दिक्पाल-पूजन

नवग्रह-मण्डलमें परिधिके बाहर पूर्वादि दसों दिशाओंके अधिपति देवताओं (दिक्पाल देवताओं) का अक्षत छोडते हुए आवाहन एवं स्थापन करे ।
३५-(पूर्वमें) इन्द्रका आवाहन और स्थापन -
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव शूरमिन्द्रम्‍ ।
ह्वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्र: ॥
इन्द्रं सुरपतिश्रेष्ठं वज्रहस्तं महाबलम्‍ ।
आवाहये यज्ञसिद्धयै शतयज्ञाधिपं प्रभुम्‍ ॥
ॐ भूर्भव: स्व: इन्द्र ! इहागच्छ, इह तिष्ठ इन्द्राय नम:, इन्द्रमावाहयामि, स्थापयामि ।

३६-(अग्निकोणमें) अग्निका आवाहन और स्थापन -
ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ२ आ सादयादिह ॥
त्रिपादं सप्तहस्तं च द्विमूर्धानं द्विनासिकम्‍ ।
षण्नेत्रं च चतु:श्रोत्रमग्निमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अग्ने ! इहागच्छ, इह तिष्ठ अग्नये नम:, अग्निमावाहयामि, स्थापयामि ।

३७-(दक्षिणमें) यमका आवाहन और स्थापन -
ॐ यमाय त्वाऽड्गिरस्वते पितृमते स्वाहा । स्वाहा धर्माय स्वाहा घर्म: पित्रे ॥
महामहिषमारुढं दण्डहस्तं महाबलम्‍ ।
यज्ञसंरक्षणार्थाय यममावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: यम ! इहागच्छ, इह तिष्ठ यमाय नम:, यममावाहयामि, स्थापयामि ।

३८-(नैऋत्यकोणमें) निऋतिका आवाहन और स्थापन -
ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निऋते तुभ्यमस्तु ॥
सर्वप्रेताधिपं देवं निऋतिं नीलविग्रहम्‍ ।
आवाहये यज्ञसिद्धयै नरारुढं वरप्रदाम्‍ ॥
ॐ भूर्भव: स्व: निऋते ! इहागच्छ, इह तिष्ठ निऋतये नम:, निऋतिमावाहयामि, स्थापयामि ।

३९-(पश्चिममें) वरूणका आवाहन और स्थापन -
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भि: ।
अहेडमानो वरूणेह बोध्यरुश स मा न आयु: प्रमोषी: ॥
शुद्धस्फटिकसंकाशं जलेशं यादसां पतिम्‍ ।
आवाहये प्रतीचीशं वरुणं सर्वकामदम्‍ ॥
ॐ भूर्भव: स्व: वरुण ! इहागच्छ, इह तिष्ठ वरुणाय नम:, वरुणमावाहयामि, स्थापयामि ।

४०-(वायव्यकोणमें) वायुका आवाहन और स्थापन -
ॐ आ नो निबुद्धि: शतिनीभिरध्वर सहस्त्रिणीभिरुप याहि यज्ञम्‍ ।
वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभि: सदा न: ॥
मनोजवं महातेजं सर्वतश्चारिणं शुभम्‍ ।
यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: वायो ! इहागच्छ, इह तिष्ठ वायवे नम:, वायुमावाहयामि, स्थापयामि ।

४१-(उत्तरमें) कुबेरका आवाहन और स्थापन -
ॐ कुविदड्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति ॥
उपयामगृहीतोऽस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्रायत्वा सुत्राम्ण ।
एष ते योनिस्तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
आवाहयामि देवेशं धनदं यक्षपूजितम्‍ ।
महाबलं दिव्यदेहं नरयानगतिं विभुम्‍ ॥
ॐ भूर्भव: स्व: कुबेर ! इहागच्छ, इह तिष्ठ कुबेराय नम:, कुबेरमावाहयामि, स्थापयामि ।

४२-(ईशानकोणमें) ईशानका आवाहन और स्थापन -
ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्‍ ।
पूषा नो यथा वेदसामसद्‍ वृधे रक्षिता पायुरदब्ध: स्वस्तये ॥
सर्वाधिपं महादेवं भूतानां पतिमव्ययम्‍ ।
आवाहयए तमीशानं लोकानामभयप्रदम्‍ ॥
ॐ भूर्भव: स्व: ईशान ! इहागच्छ, इह तिष्ठ ईशानाय नम:, ईशानमावाहयामि, स्थापयामि ।

४३-(ईशान-पूर्वके मध्यमें) ब्रह्माका आवाहन और स्थापन -
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमत: सुरुचो वेन आव: ।
स बुध्न्या उपमा अस्य विष्ठा; सतश्च योनिमसतश्च वि व: ॥
पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम्‍ ।
आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥
ॐ भूर्भव: स्व: ईशान ! इहागच्छ, इह तिष्ठ ब्रह्मणे नम:, ब्रह्माणमावाहयामि, स्थापयामि ।

४४-(नैऋत्य-पश्चिमके मध्यमें) अनन्तका आवाहन और स्थापन -
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा न: शर्मसप्रथा: ।
अनन्तं सर्वनागानामधिपं विश्वरुपिणम्‍ ।
जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अनन्त ! इहागच्छ, इह तिष्ठ अनन्ताय नम:, अनन्तमावाहयामि, स्थापयामि ।

प्रतिष्ठा-इस प्रकार आवाहन कर ‘ॐ मनो०’ इस मन्त्रसे अक्षत छोडते हुए प्रतिष्ठा करे । तदनन्तर निम्नलिखित नाम-मन्त्रसे यथालब्धोपचार पूजन करे-‘ॐ इन्द्रादिदशदिक्पालेभ्यो नम: ।’ इसके बाद ‘अनया पूजया इन्द्रादिदशदिक्पाला: प्रीयन्ताम्‍, न मम’-ऐसा उच्चारण कर अक्षत मण्डलपर छोड दे ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP