पञ्चलोकपाल-पूजा

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पञ्चलोकपाल-पूजा
नवग्रह-मण्डलमें ही चित्रानुसार निर्दिष्ट स्थानोंपर गणेशादि पञ्चलोकपालोंका बायें हाथमें अक्षत लेकर दाहिने हाथसे छोडते हुए आवाहन एवं स्थापन करे ।
२८-गणेशजीका आवाहन और स्थापन -

ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम्‍ ॥
लम्बोदरं महाकायं गजवक्त्रं चतुर्भुजम्‍ ।
आवाहयाम्यहं देवं गणेशं सिद्धिदायकम्‍ ॥
ॐ भूर्भव: स्व: गणपते ! इहागच्छ, इह तिष्ठ गणपतये नम:, गणपतिमावाहयामि, स्थापयामि ।

२९-देवी दुर्गाका आवाहन और स्थापन -

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वक: सुभद्रिकां काम्पीलवासिनीम्‍ ॥
पत्तने नगरे ग्रामे विपिने पर्वते गृहे ।
नानाजातिकुलेशानीं दुर्गामावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: दुर्गे ! इहागच्छ, इह तिष्ठ दुर्गायै नम:, दुर्गामावाहयामि, स्थापयामि ।

३०-वायुका आवाहन और स्थापन -

ॐ आ नो नियुद्भि: शतिनीभिरध्वर सहस्त्रिणीभिरुप याहि यज्ञम्‍ ।
वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभि: सदा न: ॥
आवाहयाम्यहं वायुं भूतानां देहधारिणम्‍ ।
सर्वाधारं महावेगं मृगवाहनमीश्वरम्‍ ॥
ॐ भूर्भव: स्व: वायो ! इहागच्छ, इह तिष्ठ वायवे नम:, वायुमावाहयामि, स्थापयामि ।

३१-आकाशका आवाहन और स्थापन -

ॐ घृतं घृतपावान: पिबत वसां वसापावान: पिबतान्तरिक्षस्य हविरसि स्वाहा । दिश: प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य: स्वाहा ॥
अनाकारं शब्दगुणं द्यावाभूम्यन्तरस्थितम्‍ ।
आवाहयाम्यहं देवमाकाशं सर्वगं शुभम्‍ ॥
ॐ भूर्भव: स्व: आकाश ! इहागच्छ, इह तिष्ठ आकाशाय नम:, आकाशमावाहयामि, स्थापयामि ।

३२-अश्विनीकुमारोंका आवाहन और स्थापन -

ॐ या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम्‍ ।
उपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वा ॥
देवतानां च भैषज्ये सुकुमारौ भिषग्वरौ ।
आवाहयाम्यहं देवावश्विनौ पुष्टिवर्द्धनौ ॥
ॐ भूर्भव: स्व: अश्विनौ ! इहागच्छतम्‍, इह तिष्ठतम्‍, अश्विभ्यां नम:, अश्विनावावाहयामि, स्थापयामि ।

प्रतिष्ठा-
तदनन्तर ‘ॐ मनो जूति०’ इस मन्त्रसे अक्षत छोडते हुए पञ्चलोकपालोंकी प्रतिष्ठा करे ।
इसके बाद ‘ॐ पञ्चलोकपालेभ्यो नम:’ इस नाम-मन्त्रसे गन्धादि उपचारोंद्वारा पूजनकर ‘अनया पूजया पञ्चलोकपाला: प्रीयन्ताम्‍, न मम’ ऐसा कहकर अक्षत छोड दे ।
(यज्ञादि विशेष अनुष्ठानोंमें वास्तोष्पति एवं क्षेत्रपाल देवताका पृथक्‍-पृथक्‍ चक्र बनाकर उनकीं विशेष पूजा की जाती है । नवग्रह-मण्डलके देवगणोंमें भी इनकी पूजा करनेका विधान है, अत: संक्षेपमें उसे भी यहाँ दिया जा रहा है -)

३३-वास्तोष्पति -
ॐ वास्तोष्पते प्रतिजानीह्यस्मान्त्स्वावेशो अनमीवो भवा न: ।
यत्‍ त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥
वास्तोष्पतिं विदिक्कायं भूशव्याभिरतं प्रभुम्‍ ।
आवाहयाम्यहं देवं सर्वकर्मफलप्रदम्‍ ॥
ॐ भूर्भव: स्व: वास्तोष्पते ! इहागच्छ, इह तिष्ठ वास्तोष्पतये नम:, वास्तोष्पतिमावाहयामि, स्थापयामि ।

३४-क्षेत्रपालका आवाहन-स्थापन-
ॐ नहि स्पशमविदन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्ने: ।
एमेनमवृधन्नमृता अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवा: ॥
भूतप्रेतपिशाचाद्यैरावृतं शूलपाणिनम्‍ ।
आवाहये क्षेत्रपालं कर्मण्यस्मिन्‍ सुखाय न: ॥
ॐ भूर्भव: स्व: क्षेत्राधिपते ! इहागच्छ, इह तिष्ठ क्षेत्राधिपतये नम:, क्षेत्राधिपतिमावाहयामि, स्थापयामि ।
तदनन्तर ‘ॐ मनो जूति०’ इसे मन्त्रसे प्रतिष्ठाकर ‘ॐ क्षेत्रपालाय नम:’ इस नाम-मन्त्रद्वारा गन्धादि उपचारोंसे पूजा करे ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP