वार्षिक तिथिपर श्राद्धके निमित्त ब्राह्मण-भोजनका संकल्प

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


वार्षिक तिथिपर श्राद्धके निमित्त ब्राह्मण-भोजनका संकल्प

पिता, पितामह, प्रपितामह आदिकी वार्षिक तिथिपर समयाभाव अथवा किसी कारणवश वार्षिक एकोद्दिष्ट श्राद्ध न हो सके तो पूर्वाभिमुख होकर निम्नलिखित संकल्प करे -
ॐ अद्य विक्रमसंवत्सरे (अमुक) संख्यके (अमुक) मासे (अमुक) पक्षे (अमुक) तिथौ (अमुक) वासरे (अमुक) गोत्रस्य अस्मपितु: (अमुक) सांकल्पिकश्राद्धं तथा बलिवैश्वदेवाख्यं पञ्चबलिकर्म च करिष्ये ।
(बलिवैश्वदेव तथा पञ्चबलि करे)
तत्पश्चात्‍ दक्षिणाभिमुख हो अपसव्य होकर मोटक-तिल-जल लेकर निम्नलिखित संकल्प करे -
ॐ अद्य (अमुक) गोत्राय पित्रे (अमुक) शर्मणे (वर्मणे/गुप्ताय) सांकल्पिकश्राद्धे इदमन्नं परिविष्टं परिवेष्यमाणं ब्राह्मणभोजनतृप्तिपर्यन्तं सोपस्करं ते स्वधा ।
सव्य तथा पूर्वाभिमुख होकर आशीर्वादके लिये निम्नलिखित प्रार्थना करे -
ॐ गोत्रं नो वर्धतां दातारो नोऽभिवर्धन्ताम्‍ । वेदा: सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्‍ बहुदेयं च नोऽस्तु । अन्नं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च न: सन्तु मा च याचिष्म कञ्चन । एता: सत्या आशिष: सन्तु ॥
फिर दक्षिणाका संकल्प इस प्रकार करे-
कृतैतच्छ्राद्धप्रतिष्ठार्थं दक्षिणाद्रव्यं यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे ।

तदनन्तर निम्न प्रार्थना करे -
अन्नहीनं क्रियाहीनं विधिहीनं च यद्‍भवेत्‍ ।
तत्सर्वमच्छिद्रमस्तु पित्रादीनां प्रसादत: ॥
प्रमादात्‍ कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्‍ ।
स्मरणादेव तद्विष्णो: सम्पूर्णं स्यादिति श्रुति: ॥

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP