मनुष्य पितृ-तर्पण

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


मनुष्य पितृ-तर्पण
पितरोंका तर्पण करनेके पूर्व निम्नांकित मन्त्रोंसे हाथ जोडकर प्रथम उनका आवाहन करे-

ॐ उशन्तस्त्वा नि धीमह्युशन्त: समिधीमही।
उशन्नुशत आ वह पितृन् हविषे अत्तवे॥
आ यन्तु न: पितर: सोम्यासोऽग्निष्वात्ता: पथिभिर्देवयानै:।
अस्मिन् यज्ञे स्वधया मदन्तोऽधि ब्रुवन्तु तेऽवन्त्वस्मान्॥

यदि ऊपर लिखे वेदमन्त्रोंका शुध्द उच्चारण सम्भव न हो तो निम्नलिखित वाक्यका उच्चारण कर पितरोंका आवाहन करे-

ॐ आगच्छ्न्तु मे पितर इमं गृह्र्न्तु जलाञ्जलिम्।

इसी तरह नीचे लिखे मन्त्रोंका भी शुध्द उच्चारण सम्भव न हो तो मन्त्रोंको छोडकर केवल ’अमुकगोत्र: अस्मत्पिता...अमुकस्वरुप:’
आदि संस्कृतवाक्य बोलकर तिलके साथ तीन-तीन जलाञ्जलियाँ दे, यथा -
अमुकगोत्र: अस्मत्पिता अमुकशर्मा वसुरुपस्तृप्यतामिदं तिलोदकं (गंड्गाजलं वा ) तस्मै स्वधा नम: , तस्मै स्वधा नम: , तस्मै स्वधा नम: ।
अमुकगोत्र: अस्मत्पितामह: अमुकशर्मा रुद्ररुपस्तृप्यतामिदं तिलोदकं (गड्गाजलं वा) तस्मै स्वधा नम: (३) ।
अमुकगोत्र: अस्मत्प्रपितामह: अमुकशर्मा आदित्यरुपस्तृप्यतामिदं तिलोदकं (गड्गाजलं वा) तस्मै स्वधा नम: (३) ।
अमुकगोत्रा अस्मन्माता अमुकी देवी वसुरुपा तृप्यतामिदं तिलोदकं तस्यै स्वधा नम:, तस्यै स्वधा नम: तस्यै स्वधा नम:।
अमुकगोत्रा अस्मत्पितामही अमुकी देवी रुद्ररुपा तृप्यतामिदं तिलोदकं तस्यै स्वधा नम: (३)।
अमुकगोत्रा अस्मत्प्रपितामही अमुकी देवी आदित्यरुपा तृप्यतामिदं तिलोदकं तस्यै स्वधा नम: (३) ।

यदि सौतेली माँ मर गयी हो तो उसको भी तीन बार जल दे-
अमुकगोत्रा अस्मत्सापत्नमाता अमुकी देवी तृप्यतामिदं तिलोद्कं तस्यै स्वधा नम: (३)।
इसके बाद निम्नाड्कित नौ मन्त्रोंको पढते हुए पितृतीर्थसे जल गिराता रहे ( जिन्हें वेदमन्त्र न आता हो, वे इसे ब्राह्मणद्वारा पढवावें या छोड भी सकते है। )-

ॐ उदीरतामवर उत्परास उन्मध्यमा: पितर: सोम्यास:।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु॥

अड्गिरसो न: पितरो नवग्वा अथर्वाणो भृगव: सोम्यास:।
तेषां वय सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम॥

आ यन्तु न: पितर: सोम्यासोऽग्निष्वात्ता: पथिभिर्देवयानै: ।
अस्मिन् यज्ञे स्वधया मदन्तो‍ऽधि ब्रुवन्तु तेऽवन्त्वस्मान्॥

ऊर्जं वहन्तीरमृतं घृतं पय: कीलालं परिस्त्रुतम्।
स्वधा स्थ तर्पयत मे पितृन्॥

पितृभ्य स्वधायिभ्य: स्वधा नम: । पितामहेभ्य: स्वधायिभ्य: स्वधा नम: । प्रपितामहेभ्य: स्वधायिभ्य: स्वधा नम:। अक्षन्पितरोऽमिमदन्त पितरोऽतीतृपन्त पितर: पितर: शुन्धध्वम्।

ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म। त्व वेत्थ यति ते जातवेद: स्वधाभिर्यज्ञ सुकृतं जुषस्व।

मधुवाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी:।

मधु नक्तमुतोषसो मधुमत्पार्थिव रज:। मधु द्यौरस्तु न: पिता॥

मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न : ।

ॐ मधु । मधु । तृप्यध्वम् । तृप्यध्वम् । तृप्यध्वम् ।
फ़िर नीचे लिखे मन्त्रका पाठमात्र करे-
ॐ नमो व: पितरो रसाय नमो व: पितर: शोषाय नमो व: पितरो जीवाय नमो व: पितर: स्वधायै नमो व: पितरौ घोराय नमो व: पितरो मन्यवे नमो व: पितर: पितरो नमो वो गृहान्न: पितरो दत्त सतो व: पितरो देष्मैतव्द: पितरो वास आधत्त।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP