सूर्योपस्थानके मन्त्र

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


क)
ॐ उव्दयं तमसस्परि स्व: पश्यन्त उत्तरम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥
ख)
ॐ उदु त्यं जातवेदसं देवं वहन्ति केतव:।
दृशे विश्वाय सूर्यम्।
ग)
ॐ चित्र देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने:।
आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च॥
घ)
ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरद: तं जीवेम शरद: शत श्रुणुयाम शरद: शतं प्रब्रवाम शरद: तमदीना: स्याम शरद: शतं भूयश्च शरद: शतात्।

N/A

References : N/A
Last Updated : November 27, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP