संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रिनवतितमोऽध्यायः

भविष्यपर्व - त्रिनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


नारदेन श्रीकृष्णस्य समीपे गमनं, पौण्ड्रकस्य द्वारकोपरि आक्रमणम्

वैशम्पायन उवाच
ततः क्रुद्धौ महाराज पौण्ड्रो मदबलान्वितः ।
नारदं विप्रवर्यं तं प्रोवाच नृपसंसदि ॥१॥
किमिदं प्राह विप्रर्षे राजाहं च द्विजैः सह ।
गच्छ त्वं काममथ वा मुने शापप्रदः सदा ॥२॥
भीतस्त्वत्तो महाबुद्धे गच्छ त्वं काममद्य हि ।
इत्युक्तो नृपवर्येण तूष्णीमेव स नारदः ॥३॥
जगामाकाशगमनो यत्र तिष्ठति केशवः ।
स गत्वा विष्णुसंकाशं विष्णोः सर्वं शशंस ह ॥४॥
तच्छ्रुत्वा भगवान् विष्णुर्यथेष्टं वदतामिति ।
दर्प तस्यापनेष्यामि श्वोभूते द्विजसत्तम ॥५॥
इत्युक्त्वा विररामैव तस्मिन् बदरिकाश्रमे ।
ततः पौण्ड्रो महाबाहुर्बलैर्बहुभिरीश्वरः ॥६॥
अश्वैरनेकसाहस्रैर्गजैर्बहुभिरन्वितः ।
अस्त्रकोटिसमायुक्तः स राजा सत्यसंगरः ॥७॥
अनेकशतसाहस्रैः पत्तिभिश्च समन्वितः ।
एकलव्यप्रभृतिभी राजभिश्च समन्ततः ॥८॥
अष्टौ रथसहस्राणि नागानामयुतं तथा ।
अर्बुदं पत्तिसंघानां तद्बलं समपद्यत ॥९॥
एतेन च बलेनाजौ प्रस्फुरन् नृपसत्तमः ।
विरराज महाराज उदयस्थो महारविः ॥१०॥
स ययौ मध्यरात्रेण नगरीं द्वारकामनु ।
पत्तयो दीपिकाहस्ता रात्रौ तमसि दारुणे ॥११॥
ययुर्विविधशूस्त्रौघाः सम्पतन्तो महाबलाः ।
द्वारकां वीर्यसम्पन्नां महाघोरां नृपोत्तमाः ॥१२॥
रथं महान्तमारुह्य शस्त्रौघैश्च समावृतम् ।
पट्टिशासिसमाकीर्णं गदापरिघसंकुलम् ॥१३॥
शक्तितोमरसंकीर्णं ध्वजमालासमाचितम् ।
किङ्किणीजालसंयुक्तं शरासिप्राससंयुतम् ॥१४॥
महाघोरं महारौद्रं युगान्तजलदोपमम् ।
धनुर्गदासमाकीर्णं महावाद्योपमं महत् ॥१५॥
अग्न्यर्कसदृशाकारं ययौ द्वारवतीमनु ।
गृहीतदीपिको राजा वीर्यवान् बलवान् नृप ॥१६॥
हन्तुमैच्छज्जगन्नाथं वृष्णींश्चैव समन्ततः ।
आकर्षन् बलमुख्यांस्तान् राज्ञः सर्वान्महाद्युतिः ॥१७॥
पुरद्वारं समासाद्य बलं संस्थाप्य यत्नतः ।
इदं प्रोवाच राजा तु नृपान् सर्वानवस्थितान् ॥१८॥
ताड्यतामत्र भेरी तु नाम विश्राव्य मामकम् ।
युध्यतां युध्यतामत्र देयं वा प्रतिदीयताम् ॥१९॥
आगतः पौण्ड्रको राजा युद्धार्थी वीर्यवत्तरः ।
हन्तुकामः समग्रान् वः कृष्णबाहुबलाश्रयान् ॥२०॥
इति ते प्रेषिताः सर्वे समीयुः सूचकान् बहून् ।
दीपिकाश्च प्रदीप्यन्ते बह्व्यः शतसहस्रशः ॥२१॥
इतश्चेतश्च राजानो युध्यन्ते युद्धलालसाः ।
पुरीं ते पुरतस्तत्र क्षत्रियाः शस्त्रिणस्तदा ॥२२॥
सिंहनादं प्रकुर्वन्तः शस्त्रधारासमाकुलाः ।
कुतोऽयं वृष्णिप्रवरः कुतो राजा जगत्पतिः ॥२३॥
कुतोऽयं सात्यकिर्वीरः कुतो हार्दिक्य एव च ।
कुतो नु बलभद्रश्च सर्वयादवसत्तमः ।
इत्येवं कथयन्तो वै राजानः सर्व एव ते ॥२४॥
आदाय शस्त्राणि बहूनि सर्वतः शरांश्च चापानि बहूनि सर्वे ।
युद्धाय सन्नाहनिबद्धशो ययुर्हरेः पुरीं द्वारवतीं नृपोत्तमाः ॥२५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकस्य द्वारकागमने त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP