संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकषष्टितमोऽध्यायः

भविष्यपर्व - एकषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


वरुणस्य विप्रचित्तेः सार्द्धं युद्धं पराजयं च

वैशम्पायन उवाच
विप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगैः ॥१॥
स दह्यमानो दैत्येन दीप्तैः शरगभस्तिभिः ।
नाभ्यजानत कर्तव्यं संग्रामे स जलेश्वरः ॥२॥
सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।
न शक्नोत्यग्रतः स्थातुं विप्रचित्तेर्जलाधिपः ॥३॥
वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।
तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम् ॥४॥
वह्निज्वालासमं तत्र रविमण्डलसंनिभम् ।
मुखमाभाति दैत्यस्य विप्रचित्तेर्महात्मनः ॥५॥
वरुणस्तु महातेजा विप्रचित्तिं महासुरम् ।
प्रदहन्निव तेजोभिर्जिगीषुः प्रत्यवैक्षत ॥६॥
स्रग्दाममालाभरणः केयूराङ्गदभूषणः ।
जग्राह परिघं दैत्यः कैलासशिखरोपमम् ॥७॥
पिनद्धं काञ्चनैः पट्टैर्हेममालिनमायसम् ।
यमदण्डोपमं घोरं दैत्यानां भयनाशनम् ॥८॥
भ्रामयामास संक्रुद्धो महाशक्रध्वजोपमम् ।
विननाद विवृत्तास्यो विप्रचित्तिर्महासुरः ॥९॥
स कण्ठस्थेन निष्केण भुजस्थैरपि चाङ्गदैः ।
कुण्डलाभ्यां विचित्राभ्यां भ्राजते काञ्चनस्रजा ॥१०॥
दानवो भूषणैर्भाति परिघेणायसेन च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥११॥
प्रस्फुरन् परिघास्त्रेण वातस्कन्धान्महास्वनः ।
जज्वाल च सधूमार्चिः साङ्कर्षण इवानलः ॥१२॥
विद्याधरगणैः सार्धं गन्धर्वनगरैरपि ।
सह चैवामरावत्या सिद्धलोकैस्तथा सह ॥१३॥
ग्रहनक्षत्रसहितं सार्कचन्द्रविभूषितम् ।
दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभस्तलम् ॥१४॥
दुरासदः सुसंजज्ञे परिघाभरणक्षमः ।
सुरेन्धनोऽसुरेन्द्राग्निर्युगान्ताग्निरिवोत्थितः ॥१५॥
त्रिदशा वरुणश्चैव न शेकुः स्पन्दितुं भयात् ।
तत्रासीन्निर्भयस्त्वेकः कौशिको वासवः प्रभुः ॥१६॥
भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम् ।
पातयामास सेनायां जलेशस्य स दानवः ॥१७॥
पतता तेन संग्रामे जलेशस्य महात्मनः ।
भूतानां शतसाहस्रं परिघेण समाहतम् ।
तेषां गात्राणि चासाद्य व्यशीर्यन्त सहस्रशः॥१८॥
विशीर्यमाणं विबभावुल्काशतमिवाम्बरे ।
भूयश्चैनं तदाऽऽभ्राम्य वरुणाय न्यपातयत् ॥१९॥
पात्यमाने तदा तस्मिञ्छरीरे वारुणे तदा ।
स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत ॥२०॥
शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ।
स तु तेन प्रहारेण न चचाल जलाधिपः ॥२१॥
परिघेण हतः संख्ये यथा वज्रहतोऽचलः ।
स्वसैन्येष्वपि भग्नेषु भिन्नदेहेषु चाहवे ॥२२॥
मुहूर्तमगमत् क्षोभमपाम्पतिरमर्षणः ।
सोऽमर्षं च समापन्नो वरुणोऽमितविक्रमः ॥२३॥
सर्वसंहारमकरोत् स्वपक्षस्यारिमर्दनः ।
स सागरैश्चतुर्भिश्च वृतो दीप्तैश्च पन्नगैः ॥२४॥
शङ्खमुक्तामणिचितो बिभ्रत्तोयमयं वपुः ।
पाण्डुरोद्भूतवसनो नानारत्नविभूषितः ॥२५॥
वरुणः पाशधृक्छ्रीमान् कूर्ममीनसमाकुलः ।
वरुणस्तु तदा क्रुद्धस्तान्निरीक्ष्य स्वसैनिकान् ॥२६॥
उवाच दृष्ट्वा युध्यध्वं दानवानां जिघांसया ।
अहमेनं हनिष्यामि भयं मुक्त्वा तु युध्यत ॥२७॥
ततस्ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।
जघ्नुर्दैत्यान् रणमुखे नदन्तो जयगृद्धिनः ॥२८॥
ते तु नालीकनाराचैर्गदाभिर्मुसलैस्तथा ।
अभ्यघ्नन् दानवान् हृष्टा मुदिता वरुणानुगाः ॥२९॥
विप्रचित्तिस्तु संक्रुद्धो महाबलपराक्रमः ।
पन्नगानां शरीराणि व्यधमद् युद्धदुर्मदः ॥३०॥
गरुडेनापि चास्त्रेण पन्नगान् दानवोत्तमः ।
समरे घातयामास गरुडैः पन्नगाशनैः ॥३१॥
स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ।
पन्नगान् समरे वीरः प्रममाथ सुदुर्जयान् ॥३२॥
समरे भिन्नगात्रास्ते पन्नगाः शरपीडिताः ।
पेतुर्मथितसर्वाङ्गा गजा इव महागजैः ॥३३॥
तपन्तं तमिवादित्यं दीप्तैर्बाणगभस्तिभिः ।
अभ्यधावत संक्रुद्धः समरे वरुणः प्रभुः ॥३४॥
ततस्तु दानवास्तत्र भिन्नदेहाः सहस्रशः ।
व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः ॥३५॥
इन्द्रस्यार्थे पराक्रम्य वरुणस्त्यक्तजीवितः ।
विनर्दमानो युयुधे समरे पाशभृद्वरः ॥३६॥
वरुणः पन्नगाश्चैव मुष्टिभिः समरोत्कटाः ।
अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम् ॥३७॥
ततोऽस्त्रैश्च शिलाभिश्च प्राहरत् स बलोत्कटः ।
व्यपोहत महातेजा विप्रचित्तिर्महासुरः ॥३८॥
ततः पावकसंकाशैः स मुक्तैः शीघ्रगामिभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ॥३९॥
कर्मणा तेन महता विप्रचित्तेर्महात्मनः ।
अग्नेराज्याहुतस्येव तेजः समभिवर्धत ॥४०॥
स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।
वारुणीं तां महासेनां निर्ममन्थ महाबलः ॥४१॥
क्षीणास्त्रां सायकाक्रान्तां शरजालेन मोहिताम् ।
शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम् ॥४२॥
स शेरैर्वह्निसंकाशैः सुमुक्तैर्नतपर्वभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ॥४३॥
अभिद्रुतोऽथ दैत्येन ससैन्यः सलिलाधिपः ।
महेन्द्रं शरणं प्राप्तो विप्रचित्तेर्भयार्दितः ॥४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने वरुणविप्रचित्तियुद्धे एकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP