संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रिपञ्चाशत्तमोऽध्यायः

भविष्यपर्व - त्रिपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


देवानां असुरैः सह द्वन्द्वयुद्धं, भीषणानि उत्पातानि, ब्रह्मणः सनकादीनां योगेश्वराणां च युद्धस्यावलोकनार्थं आगमनम्

वैशम्पायन उवाच
ततः प्रवृत्तोऽसुरदेवविग्रह-
स्तदद्भुतो भाति सुरासुराकुलः ।
वेलामतिक्रम्य युगान्तकाले
महार्णवान्योन्यमिवाश्रयन्तः ॥१॥
नानायुधोद्द्योतविदीपिताङ्गा
महाबला व्यायतकार्मुकास्ते ।
रणोत्सुका वारणहस्तहस्ताः
सुदुर्जयास्तोयदनादनादाः ॥२॥
विस्फारयन्तः सहसा धनूंषि
चक्राणि चादित्यसमप्रभाणि ।
समुत्क्षिपन्तो ह्यशनीश्च घोरान्
खड्गांश्च ते वज्रमुखाश्च शक्तीः ॥३॥
महागदाः काञ्चनपट्टनद्धा-
स्तथायसान् कार्मुकमुद्गरांश्च ।
शूलांश्च वृक्षांश्च विगृह्य दीप्तान्
नदन्ति शूराः शतशो रणस्थाः ॥४॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिनिघ्नताम् ।
द्वन्द्वयुद्धान्यवर्तन्त देवानां दानवैः सह ॥५॥
मरुतां पञ्चमो यस्तु स बाणेनाभ्ययुध्यत ।
महाबलः सुरवरः सावित्र इति यं विदुः ॥६॥
दनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
सोऽयुध्यत रणेऽत्युग्रो ध्रुवेण वसुना सह ॥७॥
नमुचिश्चासुरश्रेष्ठो धरेण सह युध्यत ।
प्रवरौ विश्वकर्माणौ ख्यातौ देवासुरेश्वरौ ॥८॥
पुलोमा तु महादैत्यो वायुना सह युध्यत ।
ससैन्यः पर्वताकारो रणेऽयुध्यत दंशितः ॥९॥
हयग्रीवस्तु दितिजः सह पूष्णा त्वयुध्यत ।
शूरेणामितवीर्येण भास्कराकारवर्चसा ॥१०॥
शम्बरस्तु महादैत्यो महामायो महासुरः ।
भगेनायुध्यत तदा सहितो युद्धदुर्मदः ॥११॥
शरभः शलभश्चैव दैत्यानां चन्द्रभास्करौ ।
प्रयुद्धौ सह सोमेन शैशिरास्त्रेण धीमता ॥१२॥
विरोचनस्तु बलवान् बलेर्बलवतः पिता ।
विष्वक्सेनेन साध्येन देवेन च स युध्यत ॥१३॥
कुजम्भस्तु महातेजा हिरण्यकशिपोः सुतः ।
अंशेनायुध्यत तदा प्रासप्रहरणेन वे ॥१४॥
असिलोमा तु बलिना मारुतेन समं विभो ।
तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः ॥१५॥
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
अश्विभ्यां देववैद्याभ्यां सह युध्यत संयुगे॥१६॥
एकचक्रस्तु दितिजश्चक्रहस्तो दुरासदः ।
सहायुध्यत देवेन साध्येन दितिजारिणा १७॥
बलस्तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः ।
मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान् १८॥
राहुस्तु विकृताकारः शतशीर्षा महोदरः ।
अजैकपादेन रणे सहायुध्यत दंशितः ॥१९॥
केशी तु दानवश्रेष्ठः प्रावृट्कालाम्बुदप्रभः ।
धनेश्वरेण भीमेन सहायुध्यत संयुगे ॥२०॥
वृषपर्वा तु बलिना पावनेन महारणे ।
विश्वेदेवेन विश्वेशः सहायुध्यत वीर्यवान्॥२१॥
प्रह्रादस्तु महावीर्यो वीरैः स्वैस्तनयैर्वृतः ।
युयुधे सह कालेन रणे काल इवापरः ॥२२॥
अनुह्रादः कुबेरेण धनदेन महारणे ।
गदाहस्तेन युयुधे क्षोभयन् रिपुवाहिनीम् ॥२३॥
विप्रचित्तिस्तु दैतेयो वरुणेन महात्मना ।
प्रवृत्तो वै रणं कर्तुं दैत्यानां नन्दिवर्धनः ॥२४॥
बलिस्तु सह शक्रेण सुरेशेन महात्मना ।
युयुधे देवराजेन बलिना बलवान् रणे ॥२५॥
शेषा देवाश्च दैत्याश्च जघ्नुरन्योन्यमाहवे ।
विनर्दन्तो महानादान् प्रासासिशरशक्तिभिः ॥२६॥
अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये ।
मारुताः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः ॥२७॥
सप्त चैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् ।
बहुनाभिद्यत धरा वायुना मथिता यथा ॥२८॥
व्युत्थिताश्च महामेघाः शक्रचापाङ्कितोदराः ।
प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः ॥२९॥
देवानामजयो घोरो दृश्यते कालनिर्मितः ।
घोरोत्पातः समुद्भूतो युगान्तसमये यथा ॥३०॥
न ह्यन्तरिक्षं न दिशो न भूमि-
र्न भास्करोऽदृश्यत रेणुजालैः ।
ववुश्च वातास्तुमुलाः सधूमा
दिशश्च सर्वास्तिमिरोपगूढाः ॥३१॥
एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः ।
भूमौ तथान्तरिक्षे च महोत्पाताः समन्ततः ॥३२॥
तद् युद्धं देवदैत्यानां भीमानां भीमदर्शनम् ।
अपश्यत गुरुर्ब्रह्मा सर्वैरेव सुरैः सह ॥३३॥ ।
वेदैश्चतुर्भिः साङ्गैश्च विद्याभिश्च सनातनः ।
पद्मयोनिर्वृतः श्रीमान् सिद्धैश्च परमर्षिभिः॥३४॥
नानामणिस्तम्भसहस्रचित्र-
मारुह्य यानं ददृशे स्वयम्भूः ।
सुभास्वरं भूतसहस्रयुक्तं
प्रदीप्यमानो वपुषा वरेण ॥३५॥
सुतप्तजाम्बूनदभक्तिचित्र-
मानन्दभेरीशतसम्प्रणादम् ।
नक्षत्रचण्डांशुभिरंशुमन्तं
वैदूर्यसोमार्कविभूषिताङ्गम् ॥३६॥
तमात्मजा वै पुलहः पुलस्त्य-
स्तथा मरीचिर्भृगुरङ्गिराश्च ।
ऋक्सामभिः सम्यगभिष्टुवन्तः
सेवन्ति देवं वरदं विमाने ॥३७॥
तं पावका लोकगुरुं स्वयंभुवं
साङ्गाश्च वेदा मखदेवताश्च ।
सेवन्ति देवं भुवनेश्वरेशं
भूतानि चान्यानि महानुभावम् ॥३८॥
एते बभूवुश्च महर्षिसंघा
'वैश्वानराः पावकयोनयश्च ।
सर्वे ययुर्देवपुरोहिताश्च
युद्धोत्सुकाः सर्वसुरासुराणाम् ॥३९॥
योगेश्वरा षट् च दिवाकराभा
विभूषणैर्भूषितसर्वदेहाः ।
अन्तहिता वै ददृशुर्नभःस्था
नारायणश्चैव नरश्च देवाः ॥४०॥
वक्त्रैश्चतुर्वेदधरैश्चतुर्भिः
सम्पूर्णचन्द्रप्रतिमैः सुकान्तैः ।
सर्वा दिशो निस्तिमिराश्चकार
नवोदितोऽसौ शरदीव चन्द्रः ॥४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि देवासुरयुद्धे सनकादिकागमनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP