मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीविष्णुमहिम्नस्तोत्रम्

श्रीविष्णुमहिम्नस्तोत्रम्

श्रीविष्णुमहिम्नस्तोत्रम्

महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥१॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽ
परे बुद्धञ्चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचित् गणपतिमुतार्कञ्च सुधियो
मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥२॥

शिवः पादांभस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा-
स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥३॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्की विहरसि कुभारापहृतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥४॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजर शंखासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे-
रशेषं संगुप्तं जगदपि च वेदैकशरणम् ॥५॥

निमज्जन्तं वार्द्धौ नगवरमुपालोक्य सहसा
हितार्थं देवानां कमठवपुषाविश्य गहनम् ।
पयोराशिं पृष्ठे तमजित सलीलं धृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥६॥

हिरण्याक्षः क्षॊणीमविशदसुरो नक्रनिलयं
समादायामर्त्यैः कमलजमुखैरंबरगतैः ।
स्तुतेनानन्तात्मन्नचिरमाभाति स्म विधृता
त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥७॥

हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्य़निखिलं
जगन्नादैः स्तंभान्नरहरिशरीरेण करजैः
समुत्पत्याशूरस्यसुरवरमादारितवत-
स्तव ख्याता भूमन् किमु जगति नो सर्वगतता ॥८॥

विलोक्याऽजं द्वार्गं कपटलघुकायं सुररिपु-
र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं
बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥९॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं
हतं बाणैः रोषाद् गुरुतरमुपादाय परशुम् ।
विनाक्षत्रं विष्णो क्षितितलमशेषं कृतवतो
सकृत् किं भूभारोद्धरणपटुता ते न विदिता ॥१०॥

समाराध्योमेशं त्रिभुवनमिदं वासवमुखं
वशे चक्रे चक्रिन्नगणयदनिशं जगदिदम् ।
गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥११॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि वैकुण्ठविभव-
श्चरित्रं ते नूनं शरणद! विमोहाय कुधियाम् ॥१२॥

न हिंस्यादित्येव ध्रुवमवितथं वाक्यमबुधै-
र्यथाग्नीषोमीयं पशुमितितु विप्रैर्निगदितम् ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः
समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ॥१३॥

विभागे वर्णानां निगमनिचये चावनितले
विलुप्ते सञ्जातो द्विजवरगृहे शंभलपुरे ।
समारुह्याश्वं त्वं लसदसिकरो म्लेच्छनिकरान्
निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते ॥१४॥

गभीरे कासारे जलचरवराकृष्टचरणो
रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो
गतःस्वर्गं स्थानं भवति विपदां ते किमु जनः ॥१५॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा-
वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् ।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥१६॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं
तपः कृत्वा गत्वा तव परम तोषाय परमं ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिंलोके त्वयि वरद तुष्टे दुरधिगम् ॥१७॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपति-
र्भ्रमंलोकान् सर्वान् शरणमुपयातेऽथ दनुजः ।
स्वयं भस्मीभूतस्तववचनभङ्ग्युद्गतमतिः
रमेश हे माया तव दुरनुमेयाऽखिलजनैः ॥१८॥

हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः
कटाक्षैः सम्मोहं युवतिवरवेषेण दितिजान् ।
समग्रं पीयूषं सुभगसुरपूगायददतः
समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥१९॥

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा
सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता ।
समक्षं सर्वेषामभवदचिरं चीरनिचयम्
स्मृतेस्ते साफल्यं नयनविषयं नो किमु सतां ॥२०॥

वदन्त्येके स्थानं तव वरद! वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां
न मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥२१॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥२२॥

शिरो नाको नेत्रे शशिदिनकरावंबरमुरो
दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला ।
अकूपारो वस्तिश्चरणमपि पातालमिति वै
स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥२३॥

शरीरं वैकुण्ठं हृदयनलिनं वाससदनं
मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो
न पश्यन्त्यज्ञास्त्वमिह बहिरहो याति जनता ॥२४॥

सुघोरं कान्तारं विशति च तटाकं सुगहनं
तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः ।
प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो
समर्प्याज्ञस्तूर्णंबत न च सुखं विन्दति जनः ॥२५॥

कृतैकान्तावासा विगतनिखिलाशाः शमपराः
जितश्वासोच्छ्‍वासास्त्रुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यन्त्यनघमभिपश्यन्तु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥२६॥

कदा गंगोत्तुङ्गामलतरतरंगाच्छपुलिने
वसन्नाशापाशादखिलखलदाशादपगतः ।
अये लक्ष्मीकान्तांबुजनयन ताताऽमरपते
प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥२७॥

कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे
द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं
स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥२८॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम् ।
जपो नो नो तीर्थव्रतमिह न चोग्रं त्वयि तपो
विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥२९॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥३०॥

कणान् कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने-
स्तथाऽशेषान्पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादचिरमपिचेच्चर्मवदिदं
तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥३१॥

क्व माहात्म्यं सीमोझितमविषयं वेदवचसां
विभो मेऽतो चेतः क्वच विविधतापाहतमिदम् ।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो
गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥३२॥

इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितं
सुगमसुन्दरसारपदास्पदं तदिदमस्तुहरेरनिशं मुदे ॥३३॥

गदारथांगांबुजकंबुधारिणो रमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः शिवस्तवोजस्रमयं परं हरेः ॥३४॥

पठेदिदं यस्तु नरः परस्तवं समाहितोघौघघनप्रभञ्जनम् ।
स विन्दतेत्राखिल भोगसंपदो महीयते विष्णुपदे ततो ध्रुवम् ॥३५॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP