मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
अपराधसहस्राणि क्रियन्तेऽह...

देवीक्षमापणस्तोत्रम् - अपराधसहस्राणि क्रियन्तेऽह...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥१॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥२॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयस्सुराः ॥४॥
सापराधोस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकंप्योहं यथेच्छसि तथा कुरु ॥५॥
अज्ञानात् विस्मृतेः भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्ष्म्यतां देवि प्रसीद परमेश्वरि ॥६॥
कामेश्वरि जगन्मातःसच्चिदानन्दविग्रहे ।
गृहाणार्च्चामि त्वां प्रीत्या प्रसीद परमेश्वरि ॥७॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि ॥८॥

N/A

References : N/A
Last Updated : February 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP