मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे|
अक्षादिराक्षसहरं दशकण्ठदर...

श्रीहनुमत्स्तोत्रम् - अक्षादिराक्षसहरं दशकण्ठदर...

हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service.


अक्षादिराक्षसहरं दशकण्ठदर्पनिर्मूलनं रघुवराङ्घ्रिसरोजभक्तम् ।
सीताविषह्यदुःखनिवारकं तं वायोः सुतं गिलितभानुमहं नमामि ॥१॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः मां रक्ष रक्ष परितो रिपुदुःखवर्गात् ।
वश्यां कुरु त्रिजगतीं वसुधाधिपानां मे देहि देहि महतीं वसुधां श्रियं च ॥२॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर नमोऽस्तु ते ॥३॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु ते ।
उच्चाटय रिपून् सर्वान् मोहनं कुरु भूभुजाम् ॥४॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं निवारय ॥५॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक ।
एवं स्तुत्वा हनूमन्तं नरः श्रद्धासमन्वितः ॥६॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात् ॥७॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP