षष्ठं मुखम्

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर ‘नमः‘ लावावा.
ध्यानम्
उमाकोमलहस्ताभ्यां
संभावितललाटकम् ।
हिरण्यकुण्डलं
वन्दे कुमारं पुष्करस्रजम् ॥
स्कन्दाय
गुहाय
षण्मुखाय
फालनेत्रसुताय
प्रभवे
पिङ्गलाय
कृत्तिकासूनवे
शिखिवाहनाय
द्विषड्भुजाय
द्विषण्णेत्राय १०
शक्तिधराय
पिशिताशप्रभञ्ज्जनाय
तारकासुरसंहारिणे
रक्षोबलविमर्दनाय
मत्ताय
प्रमत्ताय
उन्मत्ताय
सुरसैन्यसुरक्षकाय
देवसेनापतये
प्राज्ञाय २०
कृपालवे
भक्तवत्सलाय
उमासुताय
शक्तिधराय
कुमाराय
क्रौञ्चदारणाय
सेनान्ये
अग्निजन्मने
विशाखाय
शङ्करात्मजाय ३०
शिवस्वामिने
गणस्वामिने
सर्वस्वामिने
सनातनाय
अनन्तशक्तये
अक्षोभ्याय
पार्वतीप्रियनन्दनाय
गङ्गासुताय
शरोद्भूताय
आत्मभुवे ४०
पावकात्मजाय
जृंभाय
प्रजृंभाय
उज्जृंभाय
कमलासनसंस्तुताय
एकवर्णाय
द्विवर्णाय
त्रिवर्णाय
सुमनोहराय
चतुर्वर्णाय ५०
पञ्चवर्णाय
प्रजापतये
अहस्पतये
अग्निगर्भाय
शमीगर्भाय
विश्वरेतसे
सुरारिघ्ने
हरिद्वर्णाय
शुभकराय
वासवाय ६०
वटुवेषभृते
पूष्णे
गभस्तये
गहनाय
चन्द्रवर्णाय
कलाधराय
मायाधराय
महामायिने
कैवल्याय
शंकरात्मजाय ७०
विश्वयोनये
अमेयात्मने
तेजोनिधये
अनामयाय
परमेष्ठिने
परब्रह्मणे
वेदगर्भाय
विराट्सुताय
पुलिन्दकन्याभर्त्रे
महासारस्वतप्रदाय ८०
आश्रिताखिलदात्रे
चोरघ्नाय
रोगनाशनाय
अनन्तमूर्तये
आनन्दाय
शिखण्डीकृतकेतनाय
डम्भाय
परमडम्भाय
महाडम्भाय
वृषाकपये ९०
कारणोपात्तदेहाय
कारणातीतविग्रहाय
अनीश्वराय
अमृताय
प्राणाय
प्राणायामपरायणाय
विरुद्धहन्त्रे
वीरघ्नाय
रक्तश्यामगलाय
महते १००
सुब्रह्मण्याय
गुहाय
गुण्याय
ब्रह्मण्याय
ब्राह्मणप्रियाय
वंशवृद्धिकराय
वेदवेद्याय
अक्षय्यफलप्रदाय १०८

N/A

References : N/A
Last Updated : February 16, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP