चतुर्थं मुखम्

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर ‘नमः‘ लावावा.
ध्यानम्
महासेनं कुमारं पुष्करस्रजम् ।
कण्ठस्थकिङ्किणीनादमेदुरम् ॥
सत्यज्ञानानन्दरूपाय
शाश्वताय
अत्यन्तनिर्मलाय
प्रज्ञानघनाय
वेदान्तवेद्याय
बन्धविमोचनाय
गुणत्रयविनिर्मुक्ताय
निष्कलाय
निरुपद्रवाय
आदिमध्यान्तरहिताय १०
अप्रमेयाय
निरञ्जनाय
भक्तिगम्याय
परस्मैब्रह्मणे
परमानन्दाय
ईश्वराय
नित्यशुद्धाय
निष्प्रपञ्चाय
निरामयाय
भवाब्धिघ्ने २०
नित्यमुक्ताय
कुमाराय
बाह्यान्तरस्थिताय
शरीरत्रयसाक्षिणे
शान्ताय
निस्सङ्गाय
निर्भयाय
अचिन्त्याय
सर्वगाय
भक्तमोक्षदाय ३०
स्वरूपनिश्चलाय
अन्तर्बहिप्रकाशाय
मनोवाचामगोचराय
जीवसाक्षिणे
कर्मसाक्षिणे
तेजस्तन्मात्रवर्जिताय
षड्भावरहिताय
सूक्ष्माय
स्थूलचक्षुषे
सुदुर्गमाय ४०
ज्ञातृज्ञानज्ञेयसाक्षिणे
द्वैतदुर्गाय
अद्वयाय
अजय्याय
निर्वाणसुखदाय
निस्पृहाय
गुहाय
निराभासाय
अनन्यभाजे
क्षेत्रज्ञाय ५०
मौनातीताय
महोत्सुकाय
स्थानत्रयविनिर्मुक्ताय
पञ्चकोशविलक्षणाय
सृष्टिरक्षणसंहारकर्त्रे
कर्मफलप्रदाय
निगमातीताय
अद्वन्द्वाय
अनेकात्मने
मिताशनाय ६०
सच्चिदानन्दाय
पूर्णात्मने
स्वप्रकाशाय
सुलोचनाय
अभोक्त्रे
नित्यनिष्कर्त्रे
व्योममूर्तये
तमोपहाय
मूलप्रकृतये
अव्यक्ताय ७०
मुक्तिरूपाय
सदाशिवाय
धर्माधर्मविहीनाय
सर्वसङ्कल्पवर्जिताय
भक्तिश्रद्धाध्यानगम्याय
पशुपाशविमोचनाय
परात्परतराय
अनन्याय
सदसद्रहिताय
अतनवे ८०
त्रिकालविद्याय
चैतन्याय
विधिविष्णुशिवाकृतये
अच्छेद्याय
अग्रगण्याय
अदाह्याय
अक्षराय
अचोद्याय
अप्रमेयाय
ज्ञानस्कन्धाय ९०
प्रजापतये
प्रलयज्ञाय
पशुपतये
चिदाकाशाय
त्रिलोकधृते
नारदादिमुनिध्येयाय
निर्मदाय
निरहंकृतये
निजसत्कर्मशीलपाय
निर्भयाय १००
भयनाशनाय
सनातनाय
साधुगम्याय
असल्लक्षणविलक्षणाय
अजडाय
अमलाय
अपारसंसारार्थविघट्टनाय
तत्त्वमस्यादिवाक्यार्थलक्ष्याय
साम्राज्यदायकाय १०९

N/A

References : N/A
Last Updated : February 16, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP