संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्

श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ओंकारपरमार्थश्चनरनारायणात्मकः
मोक्षलक्ष्मीप्राणकान्तश्च वेङ्कटाचलनायकः ॥१-४॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः
शास्त्रप्रमाणगम्यश्च यमाद्यष्टांगगोचरः ॥५-८॥
भक्तलोकैकवरदः वरेण्यो भयनाशनः
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥९-१३॥
रामावताररंगेशः णाकारजपसुप्रियः
यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥१४-१९॥
रक्षस्सन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः
दानधर्मपरो याजी घनश्यामलविग्रहः ॥२०-२५॥
हरादिसर्वदेवेड्यः रामो यदुकुलाग्रणी
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥२६-३२॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः
सर्वेशो कमलाकान्तः लक्ष्मीसंलापसम्मुखः ॥३३-३९॥
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः
चतुर्वेदशिरोरत्नो रमणो नित्यवैभवः ॥४०-४४॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः
यादवाचलवासी च खिद्यत्भक्तार्तिभञ्जनः ॥४५-४८॥
लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रहः
माधवो लोकनाथश्च लालिताखिलसेवकः ॥४९-५५॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः
रटद्बालकपोषी च शेषशैलकृतस्थलः ॥५६-६०॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः
तिर्यग्जन्त्वर्चितांघ्रिश्च नेत्रानन्दकरोत्सवः ॥६१-६४॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः
शत्रुकृत्यादिभीतिघ्नो भुजंगशयनप्रियः ॥६५-६८॥
जाग्रद्रहस्यावासश्च शिष्टानांपरिपालकः
वरेण्य: पूर्णबोधश्च जन्मसंसारभेषजः ॥६९-७४॥
कार्तिकेयवपुर्धारी यतिशेखरभावितः
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥७५-७८॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान्
शास्त्रश्रुतानन्तलीलश्च यमशिक्षानिबर्हणः ॥७९-८२॥
मानसंरक्षणपरः इरिणाङ्कुरधान्यदः
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥८३-८६॥
हिरण्यदानसंग्राही मोहजालनिकृन्तनः
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥८७-९०॥
यजुर्वेदशिखागम्यः वेङ्कटो दक्षिणास्थितः
सारपुष्करणीतीरो रात्रौदेवगणार्चितः ॥९१-९५॥
यत्नवत्फलसंधाता श्रींजपाद्धनवृद्धिकृत्
क्लींकारजापिकाम्यार्थप्रदो सदयान्तरः ॥९६-९९॥
स्वसर्वसिद्धिसंधाता नमस्कर्तुरभीष्टदः
मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥१००-१०३॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः
तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः ॥१०४-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP