मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
फलश्रुतिः श्री हयग्रीव उव...

श्रीललितासहस्रनामस्तोत्रम् - फलश्रुतिः श्री हयग्रीव उव...

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.


फलश्रुतिः
श्री हयग्रीव उवाच-
इत्येवं नामसाहस्रं कथितं ते घटोद्भव ॥१॥
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ।
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥२॥
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ।
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ॥३॥
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ।
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ॥४॥
इदं विशेषात् श्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ।
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥५॥
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥६॥
विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा
रहस्यनामसाहस्रं इदं पश्चात् पठेन्नरः ॥७॥
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ।
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव ॥८॥
गंगादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ।
कोटिलिंगप्रतिष्ठां च यः कुर्यादविमुक्तके ॥९॥
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ।
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥१०॥
यः कोटिं हयमेधानां आहरेद् गांगरोधसि ।
आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ॥११॥
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ॥१२॥
तत्पुण्यं कोटिगुणितं लभेत् पुण्यमनुत्तमम् ।
रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ॥१३॥
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ॥१४॥
नित्यकर्माननुष्ठानात् निषिद्धकरणादपि ।
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥१५॥
बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत ।
अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्द्दश ॥१६॥
यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्स्यति ।
स हि शीतनिवृत्यर्थं हिमशैलं निषेवते ॥१७॥
भक्तो यः कीर्तयेन्नित्यं इदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥१८॥
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ॥१९॥
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ।
संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ॥२०॥
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ।
कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ॥२१॥
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ।
पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥२२॥
सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ।
अयमायुष्करोनाम प्रयोगः कल्पचोदितः ॥२३॥
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ।
तत्क्षणात्प्रशमं याति शिरस्तोदोज्वरोऽपि च ॥२४॥
सर्वव्याधिनिवृत्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ।
तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ॥२५॥
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ।
अभिषिञ्चेत्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ॥२६॥
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ।
यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ॥२७॥
वन्ध्यानां पुत्रलाभाय नामसाह्स्रमन्त्रितम् ।
नवनीतं प्रदद्यात् तु पुत्रलाभो भवेद्ध्रुवम् ॥२८॥
देव्याः पाशेन संबद्धां आकृष्टामङ्कुशेन च ।
ध्यात्वाऽभीष्टां स्त्रियं रात्रौ पठेन्नामसहस्रकम् ॥२९॥
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ।
राजाकर्षणकामश्चेत् राजावसथदिङ्मुखः ॥३०॥
त्रिरात्रं यः पठेदेतत् श्रीदेवीध्यानतत्परः ।
स राजा पारवश्येन तुरंगं वा मतंगजम् ॥३१॥
आरुह्यायाति निकटं दासवत् प्रणिपत्य च ।
तस्मै राज्यं च कोशं च ददात्येव वशंगतः ॥३२॥
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ।
तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥३३॥
यस्त्विदं नामसाहस्रं सकृत् पठति भक्तिमान् ।
तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥३४॥
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ।
निवर्त्य तत्क्रियां हन्यात् तं वै प्रत्यङ्गिरा स्वयम् ॥३५॥
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ।
तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ॥३६॥
धनं यो हरते चोरैः नामसाहस्रजापिनः ।
यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ॥३७॥
विद्यासु कुरुते वादं यो विद्वान् नामजापिना ।
तस्य वाक्स्तंभनं सद्यः करोति नकुलेश्वरी ॥३८॥
यो राजा कुरुते वैरं नामसाहस्रजापिना ।
चतुरंगबलं तस्य दण्डिनी संहरेत् स्वयम् ॥३९॥
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ।
लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ॥४०॥
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ।
भारती तस्य जिह्वाग्रे रङ्गे तिष्ठति नित्यशः ॥४१॥
यस्त्वेकवारं पठति पक्षमेकमतन्द्रितः ।
मुह्यन्ति कामवशगाः मृगाक्ष्यस्तस्यवीक्षणात् ॥४२॥
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ।
तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥४३॥
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥४४॥
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥४५॥
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ।
न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥४६॥
परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥४७॥
देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥४८॥
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥४९॥
बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसंभव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ।
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥५०॥
एभिर्नामसहस्रैस्तु श्रीचक्रं योर्चयेत्सकृत् ।
पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ॥५१॥
चंपकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ।
उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥५२॥
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ।
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥५३॥
सा वेत्ति ललितादेवी स्वचक्रार्चनं फलम् ।
अन्ये कथं विजानीयुः ब्रह्माद्याः स्वल्पमेधसः ॥५४॥
प्रतिमासं पौर्णमास्यां एभिर्नामसहस्रकैः ।
रात्रौ यश्चक्रराजस्थां अर्चयेत्परदेवताम् ॥५५॥
स एव ललितारूपः तद्रूपा ललिता स्वयम् ।
नतयोर्विद्यते भेदः भेदकृत्पापकृद्भवेत् ॥५६॥
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ।
अर्चयेन्नामसाहस्रौः तस्य मुक्तिः करे स्थिता ॥५७॥
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ।
चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ॥५८॥
सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ।
पुत्रपौत्रादिसंयुक्तः भुक्त्वा भोगान् यथेप्सितान् ॥५९॥
अन्ते श्रीललितादेव्याः सायूज्यमतिदुर्लभम् ।
प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ॥६०॥
यः सहस्रं ब्राह्मणानां एभिर्नामसहस्रकैः ।
समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ॥६१॥
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ।
न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ॥६२॥
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ।
ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ॥६३॥
धनार्थी धनमाप्नोति यशोर्थी प्राप्नुयाद्यशः ।
विद्यार्थी प्राप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ॥६४॥
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ।
कीर्तनीयमिदं तस्माद् भोगमोक्षार्थिभिर्न्नरैः ॥६५॥
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ।
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ॥६६॥
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ।
नामसंकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥६७॥
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ।
विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥६८॥
देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥६९॥
रहस्यनामसाहस्रं इदं शस्तं दशस्वपि ।
तस्मात् संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥७०॥
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचित् शिवनामपराः परे ।
न कश्चिदपि लोकेषु ललितानामतत्परः ॥७१॥
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवी नामकीर्तने ॥७२॥
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि ॥७३॥
यथैव विरला लोके श्रीविद्याचारवेदिनः ।
तथैव विरला गुह्यनामसाहस्रपाठकाः ॥७४॥
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ।
रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥७५॥
अपठन् नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ।
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥७६॥
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ।
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥७७॥
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ।
नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥७८॥
तस्माद्रहस्यनामानि श्रीमातुः प्रयतं पठेत् ॥७९॥
इति ते कथितं स्तोत्रं रहस्यं कुम्भसंभव ।
नाविद्यावेदिने ब्रूयात् नाभक्ताय कदाचन ॥८०॥
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येशु न ब्रूयात् जनेषु स्तोत्रमुत्तमम् ॥८१॥
यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥८२॥
रहस्यनाम साहस्रं तस्मात् संगोपयेदिदम् ॥८३॥
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ।
ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ॥८४॥
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥८५॥
श्री सूत उवाच –
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रिललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥८६॥
॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्रनामस्तोत्रे फलश्रुतिः नाम तृतीयोऽध्याय:॥

N/A

References : N/A
Last Updated : February 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP