संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
आशावशादष्टदिगन्तराले देशा...

शिवाष्टकम् - आशावशादष्टदिगन्तराले देशा...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मां अकृत्यकृत्यं शिवपाहि शंभो ॥१॥
मांसास्थिमज्जामलमूत्रपात्रगात्राभिमानोज्झितकृत्यजालम् ।
मद्भावनं मन्मथपीडितांगम् मायामयं मां शिव पाहि शंभो ॥२॥
संसारमायाजलधिप्रवाहसंमग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं सुदुर्जनं मां शिव पाहि शंभो ॥३॥
इष्टानृतं भ्रष्टमनिष्टधर्मं नष्टात्मबोधं नयलेशहीनम् ।
कष्टारिषड्वर्गनिपीडिताङ्गं दुष्टोत्तमं मां शिव पाहि शम्भो ॥४॥
वेदागमाभ्यासरसानभिज्ञं पादारविन्दं तव नार्चयन्तम् ।
वेदोक्तकर्माणि विलोपयन्तं वेदाकृते मां शिव पाहि शम्भो ॥५॥
अन्यायवित्तार्जनसक्तचित्तं अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं आचारहीनं शिव पाहि शम्भो ॥६॥
पुरात्ततापत्रयतप्तदेहं परां गतिं गंतुमुपायवर्जम् ।
परावमानैकपरात्मभावं नराधमं मां शिव पाहि शम्भो ॥७॥
पिता यथा रक्षति पुत्रमीश जगत्पिता त्वं जगतः सहायः ।
कृतापराधं तव सर्वकार्ये कृपानिधे मां शिव पाहि शम्भो ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP