संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
गुरुपुरमन्दिर गोकुलसुन्दर...

रोगहर श्रीगुरुवातपुराधिपाष्टकम् - गुरुपुरमन्दिर गोकुलसुन्दर...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो
गुणगणसागर भक्तशिवंकर कौस्तुभकन्धर केलितनो ।
गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥१॥

मुरहर माधव मङ्गलसंभव मान्यसुवैभव रम्यतनो
मधुरिपुसूदन मातृसुपूजन मंगलवादन मोदमते ।
मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥२॥

प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो
प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो ।
प्रतिदिनमद्भुतचन्दनचर्चित चंपककल्पितमाल्यतते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥३॥

करिवरकल्पितकञ्जसुमोत्तम कम्रकरांबुज लोकगुरो
भयततिमोचक भाग्यविधायक पुण्यसुपूरक मुग्धतनो ।
शिवजलमज्जनदर्शनवन्दनकीर्तनसंस्तुतभक्ततते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥४॥

करजितपंकज कोटिरविप्रभकोमलकल्पितवेष हरे
रविशतसन्निभ रत्नविनिर्मितरम्यकिरीट मनोज्ञ हरे
मुनिवर मुद्गलवंशसुरक्षण दीक्षित रक्षितपार्थ हरे
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥५॥

भवभयनाशक भोगविवर्धक भक्तजनस्तुतिमग्नमते
यदुकुलनन्दन मंगलकारण शत्रुनिवारणदीक्षमते ।
गजपतिसंश्रयवाद्यसुघोषण नामसुकीर्तन हृष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥६॥

विधिहरनारदतुंबुरुसद्गुरुवायुमुखामरपूज्य हरे
कलियुगसंभव कल्मषनाशक काम्यफलप्रद मोक्षपते ।
कविवरभट्टतिरिस्तुतिकंपित मस्तकदर्शित दिव्यतनो
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥७॥

चरणयुगागतभक्तजनार्पितदेहतुलाभरतुष्टमते
तवचरणांबुज मानसपून्दन दर्शितदिव्यगृहाधिपते
विषभयरक्षितपाण्ड्यनरेश्वर कल्पितमन्दिर वैद्यपते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥८॥

शिवदमनन्तपदान्वितरामसुदीक्षित सत्कवि पद्यमिदं ।
गुरुपवनाधिपतुष्टिदमुत्तममिष्टसुसिद्धिदमार्तिहरम् ।
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥९॥
तत्त्वमसि
निस्तमसि नीरजसि निर्गलितसत्वे
तेजसि विवेकजुषि भेदमतिशून्ये ।
निर्वचनमानसपदातिगमचिन्त्यं
तत्वमसि तत्वमसि तत्वमसि राजन् ॥
यज्जनितमेतदखिलं जगदनित्यं
स्वप्नजगदभ्रगज वारिवनतुल्यं ।
अप्रमित मूर्तिरहितं परसुखं यत्
तत्वमसि तत्वमसि तत्वमसि राजन् ॥
देहगुणजालमपि लीलमतिलोलं
येन लसितं भवति धीपुरशतञ्च
अद्वयमनन्तकमपारमतिसूक्ष्मं
तत्वमसि तत्वमसि तत्वमसि राजन् ॥
कोशमयपञ्चकमिदञ्च सविकारं
यत्र वियदादि विमलस्फुरितमेतत्
अस्ति न कदाचिदपि रज्जुवदनन्तं
तत्वमसि तत्वमसि तत्वमसि राजन्
भेदमतिजातमवधूतमनुभूतं
येन विदितं ततं परात्परसुखं च ।
तद्भवति सोहमिति यच्छ्रुतिषु चोक्तं
तत्वमसि तत्वमसि तत्वमसि राजन ॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP