संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
यदवधि तवतीरं पातकी नैति ग...

गंगाष्टकम् - यदवधि तवतीरं पातकी नैति ग...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


यदवधि तवतीरं पातकी नैति गंगे
तदवधि मलजालैर्नैवमुक्तः कलौ स्यात् ।
तव जलकणिकाऽलं पापिनां पापशुद्ध्यै
पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥१॥
तव शिवजललेशं वायुनीतं समेत्य
सपदि निरयजालं शून्यतामेतिगङ्गे ।
शमलगिरिसमूहाः प्रस्फुटन्ति प्रचण्डा-
स्त्वयि सखि विशतां नः पापशंका कुतः स्यात् ॥२॥
तव शिवजलजालं निःसृतं यर्हि गङ्गे
सकलभुवनजालं पूतपूतं तदाभूत् ।
यमभटकलिवार्ता देवि लुप्ता यमोपि
व्यतिकृत वरदेहाः पूर्णकामाः सकामाः ॥३॥
मधुमधुवनपूगै रत्नपूगैर्निपूगै-
र्मधुमधुवनपूगैर्देवपूगैः सपूगैः
पुरहरपरमांगे भासि मायेव गंगे
शमयसि विषतापं देवदेवस्य वन्द्ये ॥४॥
चलितशशिकलाभैरुत्तरंगैस्तरंगै-
रमितनदनदीनामंगसंगैरसंगैः ।
विहरसि जगदण्डे खण्डयन्ती गिरीन्द्रान्
रमयसि निजकान्तं सागरं कान्तकान्ते ॥५॥
तव वरमहिमानं चित्तवाचाममानं
हरिहरविधिशक्रा नापि गंगे विदन्ति ।
श्रुतिकुलमभिधत्ते शङ्कितं ते गुणान्तं
गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥६॥
तवनुतिनतिनामान्यप्यघं पावयन्ति
ददति परमशान्तिं दिव्यभोगान् जनानां ।
इति पतितशरण्ये त्वां प्रपन्नोऽस्मि मातः
ललिततरतरंगे चांग गंगे प्रसीद ॥७॥
शुभतरकृतयोगाद्विश्वनाथप्रसादात्
भवहरवरविद्यां प्राप्य काश्यां हि गंगे ।
भगवति तव तीरे नीरसारं निपीय
मुदितहृदयकञ्जे नन्दसूनुं भजेऽहम् ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP