मल्लपुराणम् - सप्तमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


आखा(पा) ढस्य समीपस्या ये कार्या स्वरा क्लि ।
तत्सर्वा कथयिप्यामि योगक्षेमार्थसिध्दये ॥१॥
छेदो मारस्तथा भड पात उत्पातकस्तथा ।
रजस्वलानामकृत रुदितं मृतकम्वर ॥२॥
प्रेतराक्षसभूतादिस्मरण वज्रनिस्वर (न) ।
तपस्विगुध्रसर्पाणा नामसकीर्तन परम्‍ ॥३॥
ये चान्ये कुत्सिता शब्दा श्रमकाले न शोभना ।
सुदर्शनेन मन्त्रेण तेषा च रक्षण शुभम्‍ ॥४॥
दशाविधाना शब्दाना महान्तो विदिता गुणा ।
कश्चित्पर घातयति परेणापि न घात्यती ॥५॥
स्थानकादाकर्षयति कोऽपि नाकृप्यते परै ।
गृहात्यन्यस्य विज्ञान नान्येन शब्दोऽपि गृह्यते ॥६॥
कचित्पर चालयति न परेणापि चाल्यते ।
कचित्पर त्रोटयति त्रोटयते शब्दोऽपि तु ॥७॥
अडस्थानानि कथ्यन्ते पश्चेतानि यथा शृणु ।
स्कन्धस्थान उर स्थान जडास्थान तथैव च ॥८॥
जानुस्थान कटिस्थान पश्चैतानि विभागश ।
चतुर्णामपि  मल्लानामडज्ञान तदुच्यते ॥९॥
उन्नताड गजस्थान  समाड च वृपस्य वै  ।
सिंहस्थान तु  लीनाड वलाड तु मृगस्य च ॥१०॥
समपाद गजस्येव विषम वृषभस्य च ।
सिंहस्य चोन्नत पाद चलत्पाद मृगस्य च ॥११॥
एवमाकारजं स्थान भेदजातीश्चतुर्विधा: ।
षट्‍प्रकाराणि  निश्चित घातोपि क्रियते सदा  ॥१२॥
अजाघात: प्राणघातो घातो वहनिपूर्वकाम्‍ ।
वोजो(आजो)वहनिघातश्च चतुर्थ: परिकीर्तित: ॥१३॥
उर्ज: प्राणभवो घात: पश्चम: कोकऽपि कथ्यते ।
ओजोवाहनिघातश्च पष्ठश्च परिकीर्तित: ॥१४॥
पडिति (डेते) कथिता घाता: पटत्रिंशत्‍  प्राणसंयुक्ता:  ।
येनाभ्यासेन सदा मल्लो रिपुयुध्दे जयी भवेत्‍ ॥१५॥
केशाकर्मणघातस्तु प्रथम: परिकिर्तित: ।
स्कन्धस्फोटनघातोऽपि हस्तेनेकेन सादर: ॥१६॥
व्दिहस्ताभ्यां च घातोऽयं स्कन्धास्फोटनसंभव: ।
दण्डाघातस्तथैवान्यो ज्ञातव्यो दृढबुध्दिभि ॥१७॥
कर्णतालविघातोपि पार्श्वघातास्तथापर: ।
ग्रीवाबलवदाघातो घातो  निजकरस्तथा ॥१८॥
भुजघोटनघातोपि घात: करालहस्तयो: (स्य य:) ।
व्दिभुजाघोटनं  चास्ति कथिताश्चान्येऽपि (श्चापि) सूरिभि:  ॥१९॥
घातोऽन्यो बाहुजानुना शिरसो घातकस्तथा ।
कक्षातलविघासम्तु मुष्टिघातम्तथा  पर: ॥२०॥
कक्षाकर्माणघासम्तु चरणघातक एव वा ।
आकृत्य चरणाघातश्चरणे परिकीर्तित: ॥२१॥
जहास्फोटनघातोपि घातश्चरणपीटनात्‍  ।
अघातो वरघातश्च पाशघातस्तथैव च ॥२२॥
दण्डाघात उरोघातो घातोपि गजहस्तज:  ।
प्राणघातम्नभोक्षिप्तो घातश्च कथिन :पर: ॥२३॥
अडन्यासविघातास्तु बुधै संपरिकिर्तिता: ।
जाहवो (नू) परि विघातेऽपि घातस्तु भवति कचित्‍ ॥२४॥
बाहुभुजविघातोऽपि नियुध्दज्ञैरुदीरित: ।
पष्टि (पृष्ठ) कक्षावधौऽपि गजघातस्तथा परे ॥२५॥
पटत्रिंशदिमे घाता: कथिता: संस्यया स्फुटम्‍ ।
विज्ञाय (ज्ञेया) यत्नतो मल्लैर्नियुध्दकुशलैस्तदा ॥२६॥

N/A

References : N/A
Last Updated : December 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP