मल्लपुराणम् - पंचमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


भवन्त्यष्टविधा मल्ला: कथयामि यथा तथा ।
युवा च प्राणवांश्चैव तथा पर: ॥१॥
अपरश्चान्तरज्येष्ठी तथा गोपकुलोऽपि च ।
भविप्यो बालबृध्दौ च कथिताश्चाष्टधा इमे  ॥२॥
चतुर्भेदैश्च भिन्नास्ते शत्रोर्जयगुणोदयै:  ।
गज: सिंहो वृपश्चैव मृगोऽपि च तथा पर: ॥३॥
यस्य येन यथा युध्दं सोमेश्वरा तथा शृणु ।
हितोपदेशं विविधं विचार्य कथयान्यहम्‍ ॥४॥
श्रीकृष्ण उवाच ।
अथ मल्लाश्च चत्वारो भवन्ति निजकैर्गुणै: ।
गजो वृपो मृग: सिंहो भविष्य: पश्चमो मत: ॥५॥
त्रिंशव्दर्पादिपर्यन्तं प्रवृत्ति: सडमेन च ।
आहारो न  प्रवर्तते सवेषां भविता गुणा: ॥६॥
त्रिचत्वारिंशदूर्षाणि मल्लाश्चत्वार एव च ।
श्रमैरभ्यासैराहारै: संयमेन निरन्तरम्‍ ॥७॥
धारयन्त्यान्मनो विद्यां गुणाश्चापि यथा तथा ।
अथोध्व यावत्‍ पश्चागत्‍ प्राणेनापि बलेन च ॥८॥
सवाभ्यासेन शौर्येण कालेनापि पुन: पुन: ।
वृपमश्च मृगश्चैव सिंहश्चापि तथा पुन:  ॥९॥
अथैपामेव मल्लाना धार्यमाणा अपि ध्रुवम्‍ ।
गुणा: प्रयान्ति व्यसनै: कालस्यापि क्रमादपि ॥१०॥
वर्जयित्वा गजं तस्य पष्टिवार्पाणि योग्यता  ।
वृषसिंहमृगांश्चापि तेनैव व्यतिरिच्यते ॥११॥
अन्यानपि गुणान्‍ सर्वान्‍ कथयामि गजस्य  च ।
यै: षष्टिवर्पपर्यन्तं विद्या सघार्यते ध्रुवम्‍  ॥१२॥
उद्यमैश्चैव व्यायामैरग्रिराहार एव च ।
आरोग्यवान्‍  धर्मवांश्च श्रमवानर्थवानपि  ॥१३॥
सहायवान्‍  बुध्दिमांश्च बलबान्‍ प्राणवानिति ।
गजस्तु धारणैरेतै: पष्टिवर्पाणि दुर्जय: ॥१४॥
शृणु सोमेश्वरात्रैव एकाग्रहृदयोऽधुना ।
गजस्तु धारायेद्यास्तु गुणास्तान्‍ कथयाम्यहम्‍ ॥१५॥
वपुपा घातवा (घातुत:) श्चैवा बलवान्‍ प्राणवांस्तथा ।
स्नेहसारस्तथा शूर एते शारीरका गुणा: ॥१६॥
एतैर्गुणै: सदा मल्लो गजश्चैवोपलक्ष्यते ।
सिंहोऽपि सहजैस्तव्ददेतैर्व्दादशभिर्गुणै: ॥१७॥
उरसा चातिविस्तीर्ण: कटिविस्तारवांस्तथा ।
मध्ये क्षामोदर: स्कन्ध: (न्धे) प्रकोष्ठे स्थूल एव च ॥१८॥
तेजोवान्‍ स्फुर्तिमाश्चैव लघुवेगश्च सर्वदा ।
वपुपो विस्तरश्चैव तथैवोत्पतने गति: ॥१९॥
शीघ्रप्राण: शौर्यवाश्च सिंहस्य कथिता गुणा: ।
घृपोऽपि जायते यैस्तु गुणास्तान्कथयाम्यहम्‍ ॥२०॥
सुशरीर: सुप्रमाण: पृथुल: कठिनोऽपि च ।
पादारोपी भारसहो युध्दशूरो जितश्रम: ॥२१॥
अष्टौ गुणा भवन्त्येते ज्ञातव्याश्च स्वभावजा:  ।
अथेदानी मृगस्यापि गुणान्‍ वक्ष्यामि तत्त्वत: ॥२२॥
बली बशी भीरुकश्च सूक्ष्मपादकरो ऽपि च ।
मुतनुश्च सुवेगश्च तथैव व्यवसायवान्‍ ।
अल्‍ पश्रमश्च सप्तैते मृगस्य सहजा गुणा: ॥२३॥

N/A

References : N/A
Last Updated : December 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP