मल्लपुराणम् - व्दितीयोऽध्याय : ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


एव प्रविष्टो नगरे परमातिथ्यपूर्वकम्‍ ।
स्थितौ दिनानि कतिचित्‍ क्रीडाभिसदितोत्सवै ॥१॥
तव  सोमेश्वरो नाम ब्राह्मणो गर्गगोत्रन ।
वेदवेदाडांविद्‍ धीमान्‍ क्लासु कुशलो युवा ॥२॥
अतीव भक्तिमान्‍ कृष्णे तत्त्वज्ञानपरो वर ।
कृष्णमाराधयत्येव बल्भद्र च सन्ततम्‍ ॥३॥
त दृष्ट‍वा भक्तिसंयुक्त सुशरीर कृतादरम्‍ ।
सतुष्टो भगवान्‍ कृष्ण प्रोवाच प्रीतिपूर्वकम्‍  ॥४॥
श्रीकृष्ण  उवाच ।
कच्चिन्‍ सघाश्च सुखिनो नगरे सर्वदा नृणाम्‍ ।
ब्राह्मणाना च सर्वेषा याज्ञिकाना च ऋत्विजाम्‍ ॥५॥
तीर्थानि सन्ति पुण्यानि शुध्दोदकानि च सर्वश ।
गाव  कामदुधाश्चाग्रि पवन समिध कुशा ॥६॥
सोमेश्वर उवाच ।
सर्वत कुशल स्वामिन्‍ प्रसादात्‍ ते जनार्दन  ।
भवत्प्रसादो येपा स्यातेपा विघ्र कुतो नृणाम्‍ ॥७॥
रामेण स्थापिता पूर्व पालनीयास्त्वयाधुना ।
इति  श्रुत्वा वचस्तस्य भगवान्‍ देवकीमुत ॥८॥
कार्यव्दय चिकीर्पुस्त सोमेश्वर जगाद ह ।
[श्रीकृष्ण उवाच।]
तुष्टोऽह तव विप्रेन्द्र यतो भक्तोई‍ऽसि मे  प्रिय ॥९॥
तेन तुभ्यं प्रदास्यामि विद्यां म शुध्दां मम प्रियाम्‍ ।
कलौ युगे समायाते म्लेच्छप्रायाश्च भूभुज: ॥१०॥
वृतिलोपं करिप्यन्ति पीडयिप्यन्ति गोव्दिजान्‍ ।
ततस्त्वेकां मल्लविद्यां ददामि ते व्दिजोत्तम ॥११॥
प्रधान सर्वाविद्यानां यया वृतिर्न जायते ।
पच्यते सर्वाधातुर्थ मल्लविद्याविधारणात्‍ ॥१२॥
धारायन्ति वलात्‍ शत्रून तेन मल्ला: प्रकीर्तिता: ।
तेषां विद्या परं  गोप्या परदर्पप्रभवनी ॥१३॥
ज्येष्ठार्था सर्वविद्यानां सर्वकालशरीरागा ।
अचौरार्ध्या च सर्वत्र सर्वकालाविनाशिनी ॥१४॥
सर्वकामप्रदा ह्येपा सर्वलोकाभिमोहिनी ।
अनया साध्यते धर्म: काम: सम्यगवाप्यते ॥१५॥
मोक्षोऽपि प्राप्यतेऽभ्यासात्‍ मदभ्यरता पुरा यत: ।
ममाडंसंस्थितां विद्यां धारयिप्यन्ति भूतले ॥१६॥
विद्याविभूपिता लोके मत्परा मा लभन्ति ते ।
इमां गुह्यतमा बिप्र न दत्तां कस्यचिन्मया ॥१७॥
तुभ्यं समयक्‍ प्रदास्यामि यतो मद्भक्तिमान्‍ भवान्‍ ।
विद्येयम मम शक्तिश्च मद्भक्तेप्येव स्यास्यति ॥१८॥
मद्भिद्यालंकृतो लोक मान्यो भवति सर्वत: ।
आद्र्शुध्दि:सत्त्यशुध्दिर्बलवृध्दिस्तथोत्तरा ॥१९॥
मृगयाजयसंसिव्दिरनया शत्रुसंजय: ।
तस्माग्‍ सोमेश्वरस्तंव च तथान्येपि तव प्रिया: ।
धारयन्तुतमां विद्यां मयोक्तां सर्वलक्षणान्‍ ॥२०॥
हस्तेन प्रपदे गृह्य भ्रामितो  लुण्ठितो भुवि ।
घातितो  मुष्टिघातेंश्च मारितो मल्लविद्यया ॥४४॥
संनिप्पिष्टसर्वाडो भग्र (ग्रो) ष्ठो भग्रमानस:  ।
गलत‍केशोऽपतत्‍ भूमौ चाणूरो गतचेतन: ॥४५॥
बलेनैव मुष्टिकोकऽपि घातितो मल्लविद्या ।
अन्येऽपि मल्लमुख्याश्च पातिता: सर्वतो भुवि ॥४६॥
कंसोऽपि निहत: संख्ये पातितो ह्यवानीतले ।
हाहाकारोऽभवत्‍ शब्दस्तदा कंसे निपातिते ॥४७॥
अन्ये च  दुद्रुवुर्भीता: प्राणरक्षणत्परा: ।
एके विदिततत्त्वार्था मामेव शरणं गता: ॥४८॥
तस्माद्‍ गृहात्वेनां त्वं मल्लविद्यां व्दिजोत्तम ।
यया  च ग्रामितो: सर्वे शत्रवो निधनं गता: ॥४९॥
इति ते कथिता ब्रह्मन्‍ मल्लविद्या मयानघ ।
किं पृच्छसिस पुन: स्वामिन्‍ कथयामि तव प्रियाम्‍ ॥५०॥
य: शृणोति नरो भक्त्या मल्लकंसादिघातनम्‍ ।
क्रीडितं  मम विप्रेन्द्रा स याति परमं पदम्‍ ॥५१॥

N/A

References : N/A
Last Updated : December 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP