बृहत्कथा संपूर्णा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्येतां विपुलाश्चर्यां स राजा सातवाहनः ।
गुणाढ्याच्छिष्यसहितः समासाद्य बृहत्कथाम् ॥२७॥
परामृतरसक्षीबो घूर्णमान इवानिशम् ।
सप्तलक्षाणि नामानीत्यभूत्सानुशयो मुहुः ॥२८॥
सेयं हरमुखोद्गीर्णा कथानुग्रहकारिणी ।
पिशाचवाचि पतिता संजाता विघ्नदायिनी ॥२९॥
अतः सुखनिषेव्यासौ कृता संस्कृतया गिरा ।
समां भुवमिवानीता गङ्गा श्वभ्रावलम्बिनी ॥३०॥
काश्मीरको गुणाधारप्रकण्डश्चाभिधोऽभवत् ।
नानार्थिजनसंकल्पपूरणे कल्पपादपः ॥३१॥
यस्य मेरोरिवोदारकल्याणापूर्णसंपदः ।
अगणेयमभूद्गेहे यस्य भोज्यं द्विजनम्नाम् ॥३२॥
सूर्यग्रहे त्रिभिर्लक्षैर्दत्त्वा कृष्णाजिनत्रयम् ।
अल्पप्रदोऽस्मीत्यभवत्स लज्जानतकंधरः ॥३३॥
स्वयंभूनिलये श्रीमान्यः प्रतिष्ठाप्य देवताः ।
दत्त्वा कोटिचतुर्भागं देवद्विजमठादिषु ॥३४॥
पूजयित्वा स्वयं शंभुं प्रसरद्बाष्पनिर्भरः ।
गाढं दोर्भ्यां समालिङ्ग्य यस्तत्रैव व्यपद्यत ॥३५॥
क्षेमेन्द्रनामा तनयस्तस्य विद्वत्सु विश्रुतः ।
प्रयातः कविगोष्ठीषु नामग्रहणयोग्यताम् ॥३६॥
श्रुत्वाभिनव्गुप्ताख्यात्साहित्यं बोधवारिधेः ।
आचार्यशेखरमणिर्विद्याविवृतिकारिणः ॥३७॥
श्रीमद्भागवताचार्यसोमपादाब्जरेणुभिः ।
धन्यतां यः परं यातो नारायणपरायणः ॥३८॥
कदाचिदेव विप्रेण स द्वादश्यामुपोषितः ।
प्रार्थितो रामयशसा सरसः स्वच्छचेतसा ॥३९॥
कथमेतामनुध्यायन्दिनेषु विपुलेक्षणः ।
विदधे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥४०॥
स श्रीदेवधराख्यस्य द्विजराज्यपदस्थिते ।
सर्वज्ञस्याज्ञया चक्रे कथामेतां विनोदिनीम् ॥४१॥

इति व्यासदासापराख्यक्षेमेन्द्रविरचिता बृहत्कथा संपूर्णा ।

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP