इत्यनुक्रमणिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


चक्रवर्तिपदं प्राप्य विद्याधरधराभुजाम् ।
अधुना निजवृत्तान्तं ब्रूते स्म नरवाहनः ॥१॥
परत्वेनात्मचरितं ख्यापयंश्चन्द्रमौलिना ।
निबद्धकवितावक्त्राद्वत्सराजात्मजः स्वयम् ॥२॥
कश्यपस्याश्रमे श्रीमानसिताचलकन्दरे ।
मातुलस्य मुनीनां च भार्याणां चाब्रवीत्पुरः ॥३॥
पुत्रोऽहं वत्सराजस्य हर्षेणाहं महत्पुरी ।
वर्धमानकथां श्रुत्वा शक्तिवेगेन वर्णिताम् ॥४॥
तां चतुर्दारिकासंज्ञां ततो वज्रप्रभोदितम् ।
सूर्यप्रभस्य विजयं श्रुत्वा विद्याधरप्रभोः ॥५॥
भाविनी च निशम्याहमात्मनश्चक्रवर्तिताम् ।
विद्याधरी खेचरेभ्यः सोत्साहचरितोऽभवम् ॥६॥
ततः कलिङ्गसेनायाः सुतां मदनमञ्चुकाम् ।
अवापं मन्मथः सोऽहं रतिं जन्मान्तरं गताम् ॥७॥
लब्ध्वा जिनेन्द्रसेनाख्यां राजपुत्रीमहं ततः ।
केनापि भूतेनाश्रौषं हृतां मदनमञ्चुकाम् ॥८॥
अथ तद्विरहार्तोऽहं नीतो विद्याधरश्रिया ।
पिशङ्गजटनामाथ मुनिराश्वासयन्मुहुः ॥९॥
शशाङ्कवत्यामासक्तमनसो विपुलां कथाम् ।
ऊचे मृगाङ्कदत्तस्य वियोगानङ्गशालिनी ॥१०॥
ततः कण्वमुनिः प्राह मामन्यस्मिंस्तपोवने ।
राज्ञो विषमशीलस्य दिव्यं चर्तितमद्भुतम् ॥११॥
ततो द्विजसुताभ्यां च कथितां बद्धकौतुकाम् ।
अवाप्तिमिन्दिरावत्याः श्रुत्वाहं स्वपुरीं गतः ॥१२॥
तत्र प्रियावियोगार्तं गोमुखः प्राह मां सुहृत् ।
मुक्ताकेतुः खेचरेन्द्रः प्राप पद्मावतीं यथा ॥१३॥
अत्रान्तरे वेगवती नाम विद्याधरात्मजा ।
निनाय मत्प्रिया यत्र स्थिता मदनमञ्चुका ॥१४॥
हत्वा मानसवेगः तमा..........हस्तां प्रिया मम ।
प्राप्य विद्याधरीं तां च प्रयातोऽहं निजां पुरीम् ॥१५॥
रत्नप्रभा ततः प्राप्ता मया विद्याधरप्रभोः ।
सुता हेमप्रभाख्यस्य तुहिनाचलवासिनः ॥१६॥
ततोऽलंकारशीलस्य विद्याधरपतेः सुता ।
लब्धालंकारवत्याख्या मयालंकरणं रतेः ॥१७॥
ततश्च शक्तियशसं ततः स्फटिकपुत्रिकाम् ।
अवापं त्यक्तचापस्य मन्मथस्यायुधं नवम् ॥१८॥
ततो मन्दरदेवाख्यं जित्वा विद्याधराधिपम् ।
गौरीमुण्डं च विस्तीर्णामभजं चक्रवर्तिताम् ॥१९॥
वत्सराजम ततः श्रुत्वा यातं शक्रोपमं दिवम् ।
संगतो मातुलेनास्मिन्कश्यपस्य तपोवने ॥२०॥
अतीतमात्मचरितं प्रोवाचेत्यसिताचले ।
सुहृदां च मुनीनां च पुरतो नरवाहनः ॥२१॥
इत्यनुक्रमणिका ॥१॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP