तारावलोकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वचो भरतरोहस्य श्रुत्वेति नरवाहनः ।
मोचितां राजपुत्राय ददौ सुरतमञ्जरीम् ॥१९६॥
तामादाय गते तस्मिन्विद्यया पालकात्मजे ।
दूतं मुमोच दुर्वृत्तं कृपया नरवाहनः ॥१९७॥
ततः कदाचिदास्थानसमासीनं तमभ्यधात् ।
प्रियासुहृन्मन्त्रिवृत्तं कश्यपः श्रेयसां निधिः ॥१९८॥
चक्रवर्तिपदं प्राप्य राजन्विद्याधरश्रियम् ।
नयोपायगुणोद्योगैः कुर्वीथा नित्ययौवनम् ॥१९९॥
मदेन नष्टा बहवः शूरा ये चक्रवर्तिनः ।
वह्निज्वाला जलेनेव श्रीर्मदेनोपशाम्यति ॥२००॥
कौतुकेनेव कामिन्यो गीतेनेव मृगाङ्गनाः ।
दर्पाङ्कुरेन नश्यन्ति पेशला नृपतिश्रियः ॥२०१॥
मन्त्रगुप्तिरविश्वासो विक्रान्तिर्मित्रसंग्रहः ।
विनयश्चेति भूपानां लक्ष्मीरक्षासमुच्चयः ॥२०२॥
दानशीलाः क्षमावन्तः समानाः सुखदुःखयोः ।
धैर्यद्वितीया राजानो वसुधानन्दनिर्झराः ॥२०३॥
आसीच्चन्द्रावलोकाख्यः शिबीनामुर्वराप्तिः ।
तस्य तारावलोकोऽभूत्तनयो  यशसां निधिः ॥२०४॥
यद्यत्प्रार्थयते यो यस्तत्तस्मै प्रददाम्यहम् ।
इत्यसौ राजतनयो व्यधात्पटहघोषणम् ॥२०५॥
कुलक्रमागतस्तस्य बभूव जयकुञ्जरः ।
यस्य दन्तार्गलयुगं रक्षा भुवनमन्डले ॥२०६॥
तच्छत्रुप्रेरिताः प्राप्य ब्राह्मणास्तं ययाचिरे ।
गजं कुवलयापीडं मानपीडाकरं द्विषाम् ॥२०७॥
तमकृत्रिममायूरच्छत्रं भ्रमरकुण्डलैः ।
याचितः प्रददौ तेभ्यो राजपुत्रो जयद्विपम् ॥२०८॥
दत्ते तस्मिन्महानागे रक्षागेहे जयश्रियः ।
पौराणाम जातुदुःखानां सोऽभवच्छोच्यतां नृपः ॥२०९॥
( ततो विवासितः सर्वैरमात्यैर्जनकेन च ।
ययौ तपोवनं दाता स सभार्यः सपुत्रकः ॥२१०॥
अरण्ये याचितोऽभ्येत्य ब्राह्मणैः पुत्रकावपि ।
रालक्ष्मणनामानौ माद्रीं च दयितां ददौ ॥२११॥
ततस्तुष्टे सुरपतौ विस्मिते द्युसदां गणे ।
श्वेतं कुञ्जरमादाय तमेत्य श्रीरयाचत ॥२१२॥
प्रति विद्याधरेन्द्राणां भज त्वं चक्रवर्तिताम् ।
इति तच्छासनात्प्राप सानुगः स महत्पदम् ॥२१३॥
इत्येवं सत्त्वयुक्तानां नम्राणां सत्यवादिनाम् ।
क्षमाप्रसन्नमनसां स्वयमाया)न्ति संपदः ॥२१४॥
इति तारावलोकाख्यायिका ॥८॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP