संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
मूशिकाख्यायिका

मूशिकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्थं विमूढहृदया वञ्च्यन्ते प्रियवादिभिः ।
चिरजीवी च काकोऽयं संधेयो नेति मे मतिः ॥४९६॥
ततो मुखाद्वमद्रक्तः कृतकस्रस्तपक्षतिः ।
खञ्जन्नुलूकनृपतिं चिरजीवीव्यजिज्ञपत् ॥४९७॥
देव त्यजाम्यहं प्राणान्कृतघ्नैर्वायसैर्हतः ।
त्वत्कृते तद्वधायाहं जातिं वाञ्छामि कौशिकीम् ॥४९८॥
काकस्येति वचः श्रुत्वा घूकामात्योऽवदद्बुधः ।
उलूकजातिर्न प्राप्या त्वया वक्त्रण वायस ॥४९९॥
त्यक्ताप्यहो रविमुखैः स्वयोनिं मूषिका ययौ ।
गङ्गातीरे मुनिः कश्चिन्मूषिकां श्येनपातिताम् ॥५००॥
कृपालुः कन्यकां चक्रे तपसा ववृधे च सा ।
तां यौवनस्थामालोक्य मुनिर्दातुं समुद्यतः ॥५०१॥
आजुहाव सहस्रांशुं कन्येयं गृह्यतां विभो ।
प्रभावतो गरीयांस्त्वमित्युक्तो रविरब्रवीत् ॥५०२॥
मत्प्रभावाधिका मेघा ये कृत्स्नं छादयन्ति माम् ।
आहूतास्तेऽप्यथ प्राहुरस्मत्तोऽभ्यधिकोऽनिलः ॥५०३॥
सोऽप्यब्रवीदथाहूतो गिरिर्मत्तो बलाधिकः ।
आहूताः पर्वताः प्राहुर्मूषकैर्निर्जिता वयम् ॥५०४॥
गृहाण कन्यामित्याखुर्निर्दिष्टो मुनिनावदत् ।
कन्या बिले मम कथं प्रविशेदिति सादरः ॥५०५॥
ततः सा मूशिकैवाभूद्बिलयोग्या मुनेर्गिरा ।
इत्यात्मजातिमुत्सृज्य न यान्त्यभ्यधिकं खलाः ॥५०६॥
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्वयोनिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥५०७॥
इति मूशिकाख्यायिका ॥३०॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP