संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
र्जाराख्यायिका

र्जाराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


स्वामिनो व्यपदेशेन सुखमित्यश्नुते जनः ।
अयं तु क्षुद्रनृपतिर्जिताजितविनाशनः ॥४६०॥
कपिञ्जलशशौ पूर्वं वेश्मदानविनोदिनौ ।
मार्जारंदधिकर्णाख्यं न्यायं पप्रच्छतुः पुरा ॥४६१॥
मिथ्याविनीतः सद्धर्मादेष्टा शान्तिपरायणः ।
जपस्थ इव सुप्ताक्षः सोऽब्रवेप्तेशलखनः ॥४६२॥
अहिंसा परमो धर्मो मोक्षः परहितं नृणाम् ।
प्राणिद्रोहप्रसक्तानामन्धे तमसि संस्थितिः ॥४६३॥
श्रुत्वेत्याश्वासपदवीं तदा तावागतौ ततः ।
अभक्षयत्क्षुद्रनृपो दुष्टः सर्वविनाशकृत् ॥४६४॥
इति मर्जाराख्यायिका ॥२५॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP