संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
सिंहबलाख्यायिका

सिंहबलाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्येवं योषितां देव ज्ञायते केन चेष्टितम् ।
गोमुखेनेति कथिते मरुभूतिरभाषत ॥१५७॥
राजा सिंहबलाभिख्यो वीरोऽभूद्दक्षिणापथे ।
भार्या कल्याणवत्याख्या तस्य प्रियतमाभवत् ॥१५८॥
स कदाचिज्जितो भूपैः समरे संप्रहारिभिः ।
गूढं सभार्यः प्रययौ स्वशुरावसथोन्मुखः ॥१५९॥
स व्रजन्मालवपुरं वने त्रस्तां निजप्रियाम् ।
दृष्ट्वा जघान खङ्गेन दस्युशार्दूलकुञ्जरान् ॥१६०॥
श्वशुरस्य गृहे प्राप्य तत्र विन्यस्य तां प्रियाम् ।
गजानीकाभिधानस्य सुहृदः प्रययौ गृहान् ॥१६१॥
तेन संपूजितो राजा जेतुं सिंहबलो रिपून् ।
जगामादाय तद्दत्तां गजवाजिवरूथिनीम् ॥१६२॥
पितुर्गृहेऽपि तद्भार्या दृष्टवा वातायनान्नरम् ।
आनिनाय रहो दूत्या मन्मथेनाकुलीकृता ॥१६३॥
तमागतं निष्पतिभं भीमं नीचं निराश्रयम् ।
निरुत्तरं विलोक्यैव लज्जिता शुचमाययौ ॥१६४॥
अहो नु योषितः पापा यदयं तादृशं पतिम् ।
धीरं विस्मृत्य नीचेऽस्मिन्नभिलाषमुपागता ॥१६५॥
इति संचिन्त्य सा युक्त्या तं निरस्य नराधम म् ।
निनिन्द मुहुरात्मानं जहास नरकातरम् ॥१६६॥
अत्रान्तरे पराञ्जित्वा राजा सिंहबलो युधी ।
राज्यमासाद्य दयितां निनाय स निजां पुरीम् ॥१६७॥
इत्येवमाशयः स्त्रीणां दुर्विज्ञेयः सुरैरपि ।
इति श्रुत्वा शनैर्निद्रामवाप नरवाहनः ॥१६८॥
इति सिंहबलाख्यायिका ॥७॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP