संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
वज्रसारकथा

वज्रसारकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अस्यामेवाभवत्पुर्यां वत्सराजस्य सेवकः ।
विक्रान्तो वज्रसाराख्यस्तेजस्वी सुन्दराकृतिः ॥१४०॥
प्रिया नामाभवत्तस्य भार्या हरिणलोचना ।
तया सह निनायासौ कालं संभोगलालसः ॥१४१॥
मगधावसैना पित्रा सा कदाचिन्निमन्त्रिता ।
तद्गृहे सुचिरं तस्थौ स्वैरिणी चपलाशया ॥१४२॥
वज्रसारोऽथ कालेन शुश्राव सुचिराद्रहः ।
त्वद्भार्या संगतान्येन पुरुषेणेति दुःखितः ॥१४३॥
स गत्वा श्वशुरावासं तामाहूय स्ववल्लभाम् ।
आगच्छन्स्वगृहं प्राप काननं पथि निर्जनम् ॥१४४॥
तत्र तामीर्ष्ययाक्रान्तः पप्रच्छाकोपकम्पितः ।
अनार्ये किं त्वया पापं कृतं जनकसद्मनि ॥१४५॥
श्रुत्वा मयान्यसक्ता त्वमित्याकर्ण्य चकार सा ।
मौनेनैवाभ्युपगमं स्तोकानतविलोचना ॥१४६॥
वज्रसारस्ततः क्रुद्धस्तां खङ्गेन समुद्यतः ।
हन्तुं तत्कालसंरम्भवेगाकृष्टतदंशुकः ॥१४७॥
स्वर्णाब्जकलिकागौरं गात्रं तस्या निरम्बरम् ।
विलोक्य विपुलश्रोण्याः साभिलाषो बभूव सः ॥१४८॥
विनयव्रतशीलासु पुंसां साध्वीषु नो तथा ।
यथा निःसत्त्वमनसां दुःशीलास्वधिका रतिः ॥१४९॥
स रत्नुमुद्यतो यावत्तावत्सा तमभाषत ।
न हि स्पृशामि ते गात्रं मिथ्यैव क्रोधशालिनः ॥१५०॥
किं त्वयाहं समाकृष्टा कृता कोपान्निरम्बरा ।
अयं मे व्यथते बाहुस्त्वदाकृष्टः करोमि किम् ॥१५१॥
इति तद्वचसा क्षिप्रं स ययौ भृशमार्द्रताम् ।
लभ्यन्ते स्त्रीपिशाचीभिरुच्छिष्टा इव रागिणः ॥१५२॥
( सोऽवदद्दयिते पापं तव मिथ्यापकारिणम् ) ।
त्वं तादय ( लताभिर्मां तेन कोपः प्रयातु ते ॥१५३॥
इति सा तद्वचः श्रुत्वा क्षिप्रमेव तदाहृतैः ) ।
तं बबन्ध लतापाशैः सान्तर्हासं चलाम्बरा ॥१५४॥
गाढबद्धस्य तत्राशु छित्त्वा सा कर्णनासिकम् ।
तच्छस्त्रेणैव सहसा प्रययौ तस्य मानिनः ॥१५५॥
यदृच्छयागतैः सोऽथ विमुक्तः काष्ठभारिकैः ।
लज्जितः स्वगृहं यातो जीवत्यद्यापि दुर्भगः ॥१५६॥
इति वज्रसारकथा ॥६॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP