अजिनावतीप्राप्तिकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अथादृश्यत वक्त्रेन्दुकान्तिक्षालितदिङ्मुखा ।
धनवत्या समं मात्रा चारुनेत्राजिनावती ॥१५०॥
तस्मंभोगसुखासक्तं राजपुत्रमभाषत ।
तन्माता नेह ते युक्तं स्थातुं बहुरिपोरिति ॥१५१॥
ततस्तद्विद्यया तूर्णं कौशाम्बीं नरवाहनः ।
विद्याधरीभ्यां सहितः प्राप धीमानिव प्रियम् ॥१५२॥
वयस्यैः संगतस्तत्र प्रहृष्टैर्गोमुखादिभिः ।
विवाहे सहसा यातां लेभे वेगवतीमपि ॥१५३॥
विद्याधरीवृतं पुत्रं प्राप्तं वत्सनरेश्वरः ।
ज्ञात्वा न््द देवीभ्यां सामात्यो विहितोत्सवः ॥१५४॥
इत्यजिनावतीप्राप्तिकथा ॥६॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP