नरवाहनजन्मनामा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वसन्तकस्येति गिरं श्रुत्वाभूद्विस्मितो नृपः ।
साक्षिवादजितां तां च निराश्चक्रुर्वधूं पुरात् ॥१३१॥
अत्रान्तरे सुतं प्राप तुल्यं यौगन्धरायणः ।
मरुभूतिकनामानं निधानमिव संपदाम् ॥१३२॥  
पुत्रं हरिशिखाख्यं च रुमण्वान्समवाप्तवान् ।
नित्योद्यतः प्रतीहारो लेभे पुत्रं च गोमुखम् ॥१३३॥
एते सहाया वत्सेशसूनोर्विद्याधरप्रभोः ।
भविष्यति गिरं जातेष्वेषु दैवी तमम्बरात् ॥१३४॥
अथ पुण्यकृतां योग्ये मुहूर्ते शुभदैवते ।
असूत तनयं देवी मुरारिमिव देवकी ॥१३५॥
सा तेन स्फारमहसा द्यौरिवामृतरोचिषा ।
बभौ देवी कुमारेण कुमारेणेव पार्वती ॥१३६॥
ततो महोत्सवोत्साहप्रमोदाकुलतां गतम् ।
बभूव नगरं हषादालिङ्गितमिव श्रिया ॥१३७॥
अथोच्चचार गगनात्पुष्पवर्षपुरःसरा ।
दिव्यवाणी नृपस्याग्रे पीयूषादिव निर्गता ॥१३८॥
अद्य विद्याधरनृपश्चक्रवर्ती तवात्मजः ।
नरवाहनदत्ताख्यो जातः कामो महीपतौ ॥१३९॥
इति शङ्खस्वराविद्धं दिव्यं दुन्दुभिसंभृतम् ।
श्रुत्वाप्सरोगीतियुतं न््द वसुधाधिपः ॥१४०॥
मरुभूतिप्रभृतिभिर्मन्त्रिसेनाधिपात्मजैः ।
सेव्यमानः स ववृधे सह लोकमनोरथैः ॥१४१॥
जातेनोदयभूभृताथ महसा तेन प्रवृद्धश्रिया
हर्षोल्लासकलाकलापनिधिना नेत्रामृतस्यन्दिना ।
आनन्दस्फुटचन्द्रिकामृतसुधाकान्तेन बालेन्दुना  
सर्वाशापरिवेशभूषणतुलामासाद्य वन्द्योऽभवतत ॥१४२॥

इति क्षेमेन्द्रविरचिते बृहत्कथासारे नरवाहनजन्मनामा चतुर्थो लम्बकः समाप्तः ॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP