सिंहपराक्रमाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पुनः कदाचित्प्रत्यूषे देवीं संसदि भूपतिः ।
यौगन्धरायणपुरः प्रोवाच श्रवणामृतम् ॥११०॥
देवि मामवदत्स्वप्ने भस्मस्मेरो जटाधरः ।
गजेन्द्रकृत्तिवसनः श्यामकण्ठस्त्रिशूलधृक् ॥१११॥
सर्वविद्याधराधीशं स्मरं जन्मान्तरागतम् ।
जनयिष्यसि लोलाक्षि पुत्रं वंशविभूषणम् ॥११२॥
प्रातर्वत्सेश्वरपुरो दम्पत्योर्भविता मिथः ।
विवादस्तत्र पुरुषो निष्पापो न तु तद्वधूः ॥११३॥
उक्त्वेत्यदर्शनं याते तस्मिन्हर्षवशादहम् ।
प्रबुद्धा मागधवधूवृन्दमङ्गलगीतिभिः ॥११४॥
इत्युक्तवत्यां भूपालवल्लभायां नरेश्वरम् ।
प्रविश्य प्रणतोऽभ्येत्य प्रतीहारो व्यजिज्ञपत् ॥११५॥
देव द्वारि स्थिता कापि योषिद्बन्धूजनावृता ।
भर्त्रा विवादं भर्तव्यं यात्रायां समुपागता ॥११६॥
सपुत्रया तया कृष्टस्तद्बब्धूजनताडितः ।
स वक्ति पुरुषः सर्वं दत्तमस्मै मया धनम् ॥११७॥
न किंचिदिति योषिच्च प्रमाणमधुना नृपः ।
इति प्रतीहारवचः श्रुत्वा मन्त्रीत्यवोचत ॥११८॥
साक्ष्यं साक्षात्त्रिनेत्रेण देव्याः स्वप्ने प्रभाषितम् ।
निष्पापः पुरुषस्तावत्तथाप्यन्विष्यतां पुनः ॥११९॥
तस्यै दत्तं न दत्तं वा ज्ञातव्यं चेति साक्षिभिः ।
लोकप्रत्ययसारा हि महतां प्रभुविष्णुता ॥१२०॥
उक्त्वेत्यमात्ये विरते तयोर्विवदमानयोः ।
स्वयं श्रुत्वा नृपश्चके साक्षिशेषं विनिर्णयम् ॥१२१॥
ततो वसन्तकः प्राह तां कथावसरे हसन् ।
अन्यासक्तेव योषैषा सती द्वेष्टि निजं पतिम् ॥१२२॥
वाराणस्यां पुरा वीरो बभूव नृपसेवकः ।
रूपाभिजनसंपन्नो नाम्ना सिंहपराक्रमः ॥१२३॥
भार्या कलहकार्याख्या तस्यासीत्परुषस्वरा ।
धनप्रदोऽपि स तया शोषितः कलहाग्निना ॥१२४॥
स विन्ध्यवासिनीं गत्वा तपसा प्राप तद्वरात् ।
निधानं हेमसंफूर्णं रत्नपात्रं च निर्मलम् ॥१२५॥
चक्षुस्तस्मिन्समाधाय पात्रे यो यः प्रतीक्षते ।
लोकेऽस्मिंस्तस्य तद्द्वारा पूर्वजातिर्विलोक्यते ॥१२६॥
इति देवीगिरा ज्ञात्वा पात्रे कृत्वा स लोचने ।
प्राग्जातौ सिंहमात्मानं जायामृक्षीं च पृष्टवान् ॥१२७॥
त्यक्त्वा जातिविरुद्धं च तत्कलत्रं रुषः पदम् ।
समानजातिसुभगां तेनेवालोक्य कन्यकाम् ।
................सिंहमात्मा न जायकाम् ॥१२८॥
रत्नगुञ्जस्य वणिजो भेजे सिंहवतीं सुताम् ।
निरस्य योषितं हीनां प्राणिजातविरोधिनीम् ॥१२९॥
इत्येवं पूर्वसाजात्यविरोधात्क्रमतोऽपि वा ।
नृणां भार्यासुहृत्पुत्रैर्जायते कलहानलः ॥१३०॥
इति सिंहपराक्रमाख्यायिका ॥४॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP