देवसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सत्यमस्त्युदयायैव किन्तु मह्यं न रोचते ।
अन्यद्विधत्ते पुरुषः करोति विधिरन्यथा ॥२२॥
देवसेनाभिधो राजा योऽवन्त्यामभवत्पुरा ।
स कदाचित्समासीनो विज्ञप्तो वणिजाभवत् ॥२३॥
देवास्ति यौवनवती तनया मम रूपिणी ।
उन्मादिनीति सत्याख्या सुधेव स्मरजीविनी ॥२४॥
तव योग्येत्यनावेद्य न दत्तासौ मया क्कचित् ।
श्रुत्वेति तद्वचो राजा द्रष्टुं तां प्राहिणोद्द्विजान् ॥२५॥
विलोक्योन्मादिनीं विप्राः स्मरोन्मदवशीकृताम् ।
अनया संगतो राजा ध्रुवं रागाद्विनश्यति ॥२६॥
संचिन्त्येति नृपं प्राहुः कन्या दुर्ललितेति च ।
तद्वाक्याद्विमुखे राज्ञि सेनापतिरवाप ताम् ॥२७॥
याति काले स भूपालो हर्म्यस्थां कुञ्जरे स्थितः ।
ददर्श कान्तितटिनीं तामेवोत्पललोचनाम् ॥२८॥
निरीक्ष्य लोचनसुधां चित्तकैरवकौमुदीम् ।
स संतप्तोऽभवत्सत्यं विपरीतगतिः स्मरः ॥२९॥
दशमीमन्यथावस्थामीयुषि क्ष्मापतौ दिनैः ।
सेनानीर्ज्ञातवृत्तान्तस्तमुवाच ततो रहः ॥३०॥
मम देव धनं दाराः प्राणाश्च किमतः परम् ।
सर्वमेव तवायत्तं गॄहाणोन्मादिनीं प्रभो ॥३१॥
नृपः श्रुत्वेति तद्वाक्यं न जग्राह परस्त्रियम् ।
लोकस्थितौ हि राजानः प्रमाणं धर्मसेतवः ॥३२॥
सुरालये विधास्यामि नर्तकीं तामतो भज ।
इति सेनापतिवचः श्रुत्वा कोपाकुलोऽभवत् ॥३३॥
भार्यामदोषां संत्यक्तुं नार्हसीत्यरुणेक्षणाम् ।
इति निर्भर्त्स्य तं भूभृन्नूनं अविचलाशयः ॥३४॥
स विसृष्टश्चमूं याते ततः संतापमूर्च्छितः ।
त्याजितो जीवितं राजा मन्मथेन प्रमाथिना ॥३५॥
इति देवसेनाख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 05, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP