शिवभारत - अध्याय सोळावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


कवींद्र उवाच ।
अथाभिमतलाभेन महमूदेऽतिनिर्वृते ।
स्वयं तु पुतुरर्थाय वितीर्णे सिंहपर्वते ॥१॥
आहूय स्वर्णशर्माणमग्रजन्मानमन्तिके ।
शिवोद्धा मंत्रवित्तत्तन्मंत्रवेदिनमब्रवीत् ॥२॥
शिव उवाच ।
जानतामतिमूर्धन्यं यं धन्यं जानते जनाः ।
स मां नूनं न जानीते महाराजो महामनाः ॥३॥
अजानानो न जानातु सुखेनैव सतो गुणान् ।
जानानो यन्न जानीते तद्दुनोति हि सन्मनः ॥४॥
सोऽज्ञास्यद्यर्हि मां तर्हि नादास्यत्सिह्मपर्वतम् ।
कोऽन्यथा तरसा जेष्यत्तमिम मत्करस्थितम् ॥५॥
अप्रमत्तोपि यो मत्तो द्विषते सिह्मपर्वतम् ।
आदापयद्येदिलाय किं वक्ष्ये तं महाव्रतम् ॥६॥
स्वयं नियंता विश्वस्य विश्वस्य बत वैरिषु ।
सुखं सुप्तो निजगृहे ततो निजगृहेऽरिभिः ॥७॥
नावज्ञेयाः खलु ज्ञेन वराका अपि विद्धिषः ।
प्रशाम्यते पतंगेन प्रज्वलन्नपि दीपकः ॥८॥
दीपं विनाशयन्नेव पतंगश्चेद्विउनश्यति ।
तुल्यतां कस्तयोस्तर्हि जात्यंध इव पश्यति ॥९॥
नूनं पीपीलकोऽप्येकः प्रविश्य करिणः करम् ।
भवत्यंकरस्तस्मादल्पं मन्येत नो परम् ॥१०॥
अहो महाबाहुरसौ जानानोऽपि महानयम् ।
गणयत्येव न परानस्य दोषो महानयम ॥११॥
अरातिनिगृहीतेन शाहेन गुरुणा मम ।
यः प्राप्त श्चिररात्राय कारागारपरिश्रमः ॥१२॥
तस्य निर्यातनं कर्तुं संप्रवृत्तोस्मि सर्वथा ।
यवनान्तात् प्रवृत्ताद्यप्रभृत्यत्रास्तुमत्प्रथा ॥१३॥
यः परस्माद्विभेत्युच्चैः परस्तस्माद्विभेति च ।
न बिभेति परस्माद्यः परस्तस्माद्विभेति हि ॥१४॥
नूनं मया निहंतव्यास्ते ते यवननायकाः ।
शरधिद्वितयस्यैते तेजितास्संति सायकाः ॥१५॥
विजयाह्वपुरग्राहोत्सुकं संप्रति मन्मनः ।
अतोऽद्य नोद्यसे सद्यो नियुज्यंतां तुरंगिणः ॥१६॥
सुवर्णशर्मोवाच ।
दुरंतं बलवद्वैरं दुरंतः पापसंचयः ।
दुरंताभ्यर्हिता गर्हा दुरंता गुरुगर्हणा ॥१७॥
विधाय बलवद्वैरं तव तातः कृताग्रहः ।
नाभूदवहितो यर्हि तदर्हस्तर्हि निग्रहः ॥१८॥
स प्रभावी महाराजो मंत्रिणस्तस्य सुव्रताः ।
तेन यद्वलवद्वैरं कृतं सोपनयः कृतः ॥१९॥
तनुते यद्यलं वैरमबलीयान् बलीयसा ।
तर्हि तस्य पराभावे सर्वथा प्रभुरेव सः ॥२०॥
दानमभ्यधिके शत्रौ समे साम विधीयते ।
ऊने दंडविधिः प्रोक्तो भेदः साधारणः स्मृतः ॥२१॥
दिने दिने भवन्नूनः समः साम्यं विमुंचति ।
आधिक्यं चाधिको येन को भेदं न प्रशंसति ॥२२॥
नरेंद्र नूनमूनोपि द्वेषणो भेदमर्हति ।
ऊनस्याप्यूनतात्यर्थं हितायैव भवेद्युधि ॥२३॥
ऊनोपि यदि दूनोयमिति मत्वाऽनुनीयते ।
तर्ह्यंतः श्लाघ्यमानोऽसौ स्वमेव बहुमन्यते ॥२४॥
ऊनानामप्यनूनत्वमनूनानां तथोनता ।
दृश्यते मनुजाधीश समयांतरवैभवात् ॥२५॥
तस्मादूने नरेंद्रेण द्विषि दंडो विधीयते ।
मते पत्युरपां येन मनस्सम्यङ्निधीयते ॥२६॥
समर्थश्चासमर्थश्चेत्युपायो द्विविधो मतः ।
द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः ॥२७॥
योषितस्सारहारिण्यो मदिरा मोहदायिनी ।
दुरोदरं धनहरं कादर्यं कार्यहानिकृत् ॥२८॥
वाक्पारुष्यमलक्ष्मीकं मृगया पापकारिणी ।
नरेंद्र दंडपारुष्यमत्यर्थमयशस्करम् ॥२९॥
तस्मादेतानि सप्तानि व्यसनानि परित्यजेत् ।
बतान्यतममप्येषां मतिभ्रंशाय जायते ॥३०॥
येषामेकतरेणापि मतिभ्रंशो विधीयते ।
तान्यनेकानि संसेव्य कः पुमान्नप्रहीयते ॥३१॥
नीतिशास्त्रेषु विरसं निजकार्यभरालसम् ।
मानुषं विजहाति श्रीर्व्यसनापन्नमानसम् ॥३२॥
मुष्णंत्युच्चैः प्रमत्तेऽस्मिन् कोशं कोशाधिकारिणः ।
तुदंति च दुरात्मानो राष्ट्रं राष्ट्राधिकारिणः ॥३३॥
तत्तद्व्यसनसक्तस्य वैचित्यमुपचीयते ।
वैचित्योपचयादुचैरौचित्यमपचीयते ॥३४॥
औचित्यापचयादेनं जनस्सर्वोऽवमन्यते ।
विनियुक्ताश्च कार्येशु नव तान्याशु कुर्वते ॥३५॥
अथ क्रोधोद्धुरोत्युच्चैरुच्चरन् रुशतीं गिरम् ।
दिने दिने तुदत्येतान् समेतानपि संसदि ॥३६॥
ततो ह्यनुक्षणकृतासूर्क्षणक्षतचेतसः ।
परोक्षे परिभाषंते यथाचोपहसंत्यमुम् ॥३७॥
ततो मुंचंत्यमुं केऽपि केऽप्यमुष्मिन्नुदासते ।
केचिद्विपक्षपक्षांतर्निपत्य सुखमासते ॥३८॥
प्रकोपनममुं मत्वा शपंत्येव तु केचन ।
भजंति न यथापूर्वमत्यजंतोऽपि केचन ॥३९॥
सप्तव्यसनसक्तत्वादजानानच्छलं बलम् ।
मन्यते प्रभुमात्मानमहंकारेण केवलम् ॥४०॥
व्यसनासक्तचित्तेन येनेत्थं बत भूयते ।
जैत्रयात्रापरैस्सद्यः परैस्स परिभूयते ॥४१॥
गिरयो नैव गुरवो गुरुरेव गुरुर्मतः ।
भवतात्र प्रभवता दत्तः सिह्माचलस्ततः ॥४२॥
प्रदत्ते द्विषतेऽमुष्मिन् विमुक्तश्चेत् स पार्थिवः ।
तर्हि दत्तोपि भवता न दत्तः सिह्मपवर्तः ॥४३॥
यः सिह्मपर्वतः मेने समं शाहसुमेरुणा ।
विंगरूरं च नगरं किं कृतं तेन वैरिणा ॥४४॥
उपक्रांतमिदानीं तु त्वया विजयमंडलम् ।
सुविक्रांतस्य नृपतेः सर्वमेव महीतलम् ॥४५॥
राजा तावत्ततो मंत्री सुहृदो विपुलं धनम् ।
राष्ट्रं दुर्गाणि सैन्यानि राज्यस्यांगानि सप्त वै ॥४६॥
एतैरविकलैर्युक्तं राज्य्म सद्भिः प्रशस्यते ।
एकेनापि विहीनं तदितरैरुपहस्यते ॥४७॥
मौळिर्नृपो मुखं मंत्री धनसैन्ये भुजद्रयम् ।
राष्ट्रमन्यद्वपुस्सर्वं सुहृदस्संधयो दृढाः ॥४८॥
दुर्गाणि तु दृढान्युच्चैस्तदस्थीनि तदंतरा ।
एवमंगानि राज्यस्य सप्तोक्तानि मनीषिभिः ॥४९॥
सप्तांगस्यास्य राज्यस्य धर्म आत्माऽभिधीयते ।
मंत्रः प्राणो बलं नीतिरनीतिरसमर्थता ॥५०॥
दंडो यथोचितः शौर्यमधर्मो रिपुरुद्धतः ।
मदः परस्परं भेदो दीर्घमायुरभेद्यता ॥५१॥
जनरंजनमुत्कर्षो दर्शन दीर्घदर्शिता ।
प्रतापः प्रोज्वलं रूपं विमला बुद्धिरायुधम् ॥५२॥
तथैव बलवद्वैरमंतरायः प्रकीर्तितः ।
प्रमादस्तु भवेन्निद्रा प्रबोधः सावधानता ॥५३॥
समं च विषमं चेति वैरं द्विविधमुच्यते ।
प्रथमं तु समेनाहुर्द्वितीयमधिकेन चेत् ॥५४॥
समे समत्वादुभयोर्न भवेद्विजयः खलु ।
अधिकस्याधिकत्वेन विषमे विजयो ध्रुवम् ॥५५॥
फतेखानप्रभंगेन मुसेखानवधेन च ।
अहर्दिवं प्रभो तुभ्यं महमूदोऽभ्यसूयति ॥५६॥
पश्य येदिलदिल्लींद्रौ विषयानतंरौ तव ।
यवनौ बलिनौ तुभ्यं द्रुह्यतोऽहर्निशं नृप ॥५७॥
अमू उभयतो यस्य द्वेषणौ रोषणौ तव ।
तस्य नूनमिहस्थाने स्थितिः स्थाने न संप्रति ॥५८॥
अतोऽतिदुर्गमं स्थानमास्थाय जगतीपते ।
यतस्व जगतीं जेतुं किमजय्यं शिवस्य ते ॥५९॥
कंठेकालेन कैलासः स मेरुः शंबपाणिना ।
अभ्यंतरमपां पत्युः शिश्रिये दनुजारिणा ॥६०॥
न दुर्गं दुर्गमित्येव दुर्गमं मन्यते जनः ।
तस्व्य दुर्गमता सैव यत्प्रभुस्तस्य दुर्गमः ॥६१॥
प्रभुणा दुर्गमं दुर्गं प्रभुर्दुर्गेण दुर्गमः ।
अदुर्गमत्वादुभयोर्विद्विषन्नव दुर्गमः ॥६२॥
संति ते यानि दुर्गाणि तानि सर्वाणि सर्वथा ।
यथा सुदुर्गमाणि स्युस्तथा सद्यो विधीयताम् ॥६३॥
सुवर्णशर्मणोवाचमिमां श्रुत्वा नृपोत्तमः ।
माननीयोऽतिमहतां माननीयाममन्यत ॥६४॥
प्रभुत्वं बिभ्राणस्त्रिभुवनपरित्राणकरणे ।
पितृद्वेषिद्वेषी तदनुतनुजः शाहनृमणेः ।
निरातंकस्सक्तो यवनकदनायातिमहते ।
समयामप्युर्वीममनुत वसंतीं करतले ॥६५॥
इत्यनुपुराणे निवासकरकवींद्र परमानंदप्रकाशितायां षोडशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP