संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
सञ्चारपद्धतिः

श्रीपादुकासहस्रम् - सञ्चारपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


“ अग्रतस्ते गमिश्यामि मृग्दन्ती कुशकण्टकान् ” ।
इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम् ॥२६१॥
शरदः शतमम्ब पादुके स्यां
समयाहूतपितामहस्तुतानि ।
मणिमण्टपिकासु रङ्गभर्तु
स्त्वदधीनानि गतागतानि पश्यन् ॥२६२॥
त्वदधीनपरिक्रमो मुकुन्दस्तदधीनस्तव पादुके विहारः ।
इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः ॥२६३॥
रजसा तमसा च दुष्टसत्वे
गहने एतसि मामके मुकुन्दः ।
उचितं मृगयाविहारमिच्छन्
भवतीमादृत पादुके पदाभ्याम् ॥२६४॥
क्षमया जगतामपि त्रयाणा
मवने देवि पदावनि त्वयैव ।
अभिगम्यतमोऽपि संश्रिताना -
मभिगन्ता भवति स्वयं मुकुन्दः ॥२६५॥
शिरसा भवतीं दधाति कश्चिद्
विधृतः कोऽपि पदस्पृशा भवत्या ।
उभयोर्मधुवैरिपादरक्षे त्वदधीनां
गतिमामनन्ति सन्तः ॥२६६॥
स्पृशतः शिरसा पदेन च त्वां
गतिमुद्दिश्य मुकुन्दपादुके द्वौ ।
अवरोहति पश्चिमः पदात् स्वा -
दधिरोहत्यनघस्तदेव पूर्वः ॥२६७॥
समयेष्वपदिश्य जैत्रयात्रां विविधान्तःपुरवागुराव्यतीतः ।
नियतं मणिपादुके भवत्या रमते वर्त्मनि रङ्गसार्वभौमः ॥२६८॥
निजसंहननप्रसक्तलास्यं चरति त्वामधिरुह्य रङ्गनाथः ।
पदरक्षिणि पावनत्वमास्तां रसिकास्वादमतः परं न विद्मः ॥२६९॥
पदयोरनयोः परस्य पुंस -
स्तदनुग्राह्यविहार्पद्धतेर्वा ।
शिरसो मणिपादुके श्रुतीनां
मनसो वा मम भूषणं त्वमेका ॥२७०॥
कृपया मधुवैरिपादरक्षे
कठिने चेतसि मामके विहर्तुम् ।
मकुटेषु दिवौकसां विधत्ते
भवती रत्नविसंस्थुलेषु योग्याम् ॥२७१॥
चरणद्वयमर्भकस्य शौरेः
शरदम्भोरुहचातुरीधुरीणम् ।
शकटासुरताडनेऽपि गुप्तं
तव शक्त्या किल पादुके तदासीत् ॥२७२॥
उत्तस्थुषो रङ्गशायस्य शेषादास्थानसिंहासनमारुरुक्षोः ।
मध्येनिशान्तं मणिपादुके त्वां लीलापदन्याससखीं प्रपद्ये ॥२७३॥
प्राप्ताधिकाराः पतयः प्रजानामुत्तंसितामुत्तमपादुके त्वाम् ।
रङ्गेशितुः स्वैरविहारकाले संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥२७४॥
त्वयाऽनुबद्धां मणिपादरक्षे लीलागतिं रङ्गशयस्य पुंसः ।
निशामयन्तो न पुनर्भजन्ते संसारकान्तारगतागतानि ॥२७५॥
व्यूहानुपूर्वीरुचिरान् विहारान्
पदक्रमेण प्रतिपद्यमाना ।
बिभर्षि नित्यं मणिपादुके त्वं
मुरद्विषो मूर्तिरिव त्रिलोकीम् ॥२७६॥
पदेषु मन्देषु महत्स्वपि त्वं
नीरन्ध्रसंश्लेषवती मुरारेः ।
प्रत्यायनार्थं किल पादुके नः
स्वाभाविकं दर्शयसि प्रभावम् ॥२७७॥
कृपाविशेषात् क्षमया समेतां
प्रवर्तमानां जगतो विभूत्यै ।
अवैमि नित्यं मणिपादुके त्वा -
माकस्मिकीं रङ्गपतेः प्रसत्तिम् ॥२७८॥
उपागतानामुपतापशान्त्यै
सुखावगाहां गतिमुद्वहन्तीम् ।
पश्यन्ति शौरेः पदवाहिनीं त्वां
निम्नेषु तुङ्गेषु च निर्विशेषाम् ॥२७९॥
सह प्रयाता सततं प्रयाणे
प्राप्तासने संश्रितपादपीठा ।
अलङ्घनीया सहजेन भूम्ना
छायेव शौरेर्मणिपादुके त्वम् ॥२८०॥
पदस्पृशा रङ्गपतिर्भवत्या विचक्रमे विश्वमिदं क्षणेन ।
तदस्य मन्ये मणिपादरक्षे त्वयैव विख्यातमुरुक्रमत्वम् ॥२८१॥
सञ्च्चारयन्ती पदमन्वतिष्ठः रहायकृत्यं मणिपादरक्षे ।
मातस्त्वमेका मनुवंशगोप्तुर्गोपायतो गौतमधर्मादारान् ॥२८२॥
त्वत्तस्त्रिविष्टपचरानसपत्नयिष्य -
न्नारुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन ।
शुद्धान्तभूमिषु पुनर्मणिपादरक्षे
विश्राम्यति त्वयि विहारवशेन शौरिः ॥२८३॥
विक्रम्य भूमिमखिलां बलिना प्रदिष्टां
देवे पदावनि दिवं परिमातुकामे ।
आसीदतो दिनकरस्य करोपतापात्
संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥२८४॥
त्वत्सङ्गमान्ननु सकृद्विधिसम्प्रयुक्ता
शुद्धिं परामधिजगाम शिवत्वहेतुम् ।
रङ्गाधिराजपदरक्षिणि कीदृशी सा
गङ्गा बभूव भवदीयगतागतेन ॥२८५॥
वृद्धिं गवां जनयितुं भजता विहारान्
कृष्णेन रङ्गरसिकेन कृताश्रयायाः ।
सञ्चारतस्तव तदा मणिपादरक्षे
बृन्दावनं सपदि नन्दनतुल्यमासीत् ॥२८६॥
मातस्त्रयीमयतया चरणप्रमाणे
द्वे विक्रमेषु विविधेषु सहायभूते ।
नाथस्य साधुपरिरक्षणकर्मणि त्वं
दुष्कृद्विनाशनदशासु विहङ्गराजः ॥२८७॥
पादावनि क्कचन विक्रमणे भुजानां
पञ्चायुधी कररुहैर्भजते विकल्पम् ।
नित्यं त्वमेव नियता पदयोर्मुरारे -
स्तेनासि नूनमविकल्पसमाधियोग्या ॥२८८॥
अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्ति -
र्मातस्त्वया निरवधिर्निधिरप्रमेयः ।
रथ्यान्तरेषु चरणावनि रङ्गसङ्गी
वात्सल्यनिघ्नमनसा जनसात् कृतोऽसौ ॥२८९॥
सम्पद्यते समुचितं क्रममाश्रयन्त्या
सद्वर्त्मना भगवतोऽपि गतिर्भवत्या ।
ईष्टे पदावनि पुनः क इवेतरेषां
व्यावर्तनस्य विषमादपथप्रचारात् ॥२९०॥
रङ्गेश्वरेण सह लास्यविशेषभाजो
लीलोचितेषु तव रत्नशिलातलेषु ।
मध्ये स्थितानि कतिचिन्मणिपादरक्षे
सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः ॥२९१॥
नित्यं पदावनि निवेश्य पदं भवत्यां
निष्स्पन्दकल्पपरिमेयपरिच्छदानि ।
श्रृङ्गारशीतलतराणि भवन्ति काले
रङ्गेश्वरस्य ललितानि गतागतानि ॥२९२॥
भोगार्चनानि कृतिभिः परिकल्पितानि
प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः ।
पश्यत्सु नित्यमितरेषु परिच्छदेषु
प्रत्यासनं भजति काञ्चनपादुके त्वाम् ॥२९३॥
अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गै -
राविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा ।
न्यस्यन्ति रङ्गरसिकस्य विहारकाले
वारक्रमेण कृतिनो मणिपादुके त्वाम् ॥२९४॥
रङ्गेश्वरे समधिरूढविहङ्गराजे
मातङ्गराजविधृतां मणिपादुके त्वाम् ।
अन्वासते विधृतचारुसितातपत्राः
स्वर्गौकसः सुभगचामरलोलहस्ताः ॥२९५॥
विष्णोः पदं गतिवशादपरित्यजन्तीं
लोकेषु नित्यविषमेषु समप्रचाराम् ।
अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रै -
र्गङ्गा कथं नु गरुडध्वजपादुके त्वाम् ॥२९६॥
भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातु -
र्गुप्त्यै गवां विहरतो वहतश्च दूत्यम् ।
तत्तादृशानि चरणावनि रङ्गभर्तु -
स्त्वत्सङ्गमेन सुभगानि विचेष्टितानि ॥२९७॥
निर्व्यज्यमाननवताललयप्रथिम्ना
निर्यन्त्रणेन निजसञ्चरणक्रमेण ।
मृद्गासि रङ्गनृपतेर्मनिपादुके त्वं
दुःखात्मकान् प्रणमतां दुरितप्ररोहान् ॥२९८॥
नित्यं य एव जगतो मणिपादरक्षे
सत्तास्थितिप्रयतनेषु परं निदानम् ।
सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः
का वा कथा तदितरेषु मितम्पचेषु ॥२९९॥
निर्विष्टनागशयनेन परेण पुंसा
न्यस्ते पदे त्वयि पदावनि लोकहेतोः ।
स्वर्गौकसां त्वदनुधावनतत्पराणां
सद्यः पदानि विपदामपदं भवन्ति ॥३००॥
शरदुपगमकाले सन्त्यजन् योगनिद्रां
शरनमुपगतानां त्राणहेतोः प्रयास्यन् ।
जलधिदुहितुरङ्कान्मन्दमादाय देवि
त्वयि खलु निदधाति स्वं पदं रङ्गनाथः ॥३०१॥
स्पृशसि पदसरोजं पादुके निर्विघातं
प्रविशसि च समस्तां देवि शुद्धान्तकक्ष्याम् ।
अपरमपि मुरारेः पूर्वमाभीरकन्या -
स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम् ॥३०२॥
प्रतिभवनमनन्ये पादुके त्वत्प्रभावाद्
विविधवपुषि देवे विभ्रमद्यूतकाले ।
अभिलषितसपत्नीगेहयात्राविघातं
ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम् ॥३०३॥
तटभुवि यमुनायाश्छन्नवृत्तौ मुकुन्दे
मुहुरधिगमहेतोर्मुह्यतां यौवतानाम् ।
शमयितुमलमासीच्छङ्खचक्रादिचिह्ना
प्रतिपदविचिकित्सां पादुके पद्धतिस्ते ॥३०४॥
अधिगतबहुशाखान् मञ्जुवाचः शुकादीन्
सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् ।
प्रकटितगुणजालं पादुके रङ्गबन्धो -
रुपनिषदटवीषु क्रीडितं त्वत्सनाथम् ॥३०५॥
मुनिपरिषदि गीतं गौतमीरक्षणं ते
मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः ।
उषसि निजकुलायादुत्थिता दण्डकेषु
स्वयमपि पदरक्षे स्वैरमाम्रेडयन्ति ॥३०६॥
यमनियमविशुद्धैर्यन्न पश्यन्ति चित्तैः
श्रुतिषु चुकलमात्रं दृश्यते यस्य भूमा ।
सुलभनिखिलभावं मांसदृष्टेर्जनस्य
स्वयमुपहरसि त्वं पादुके तं पुमांसम् ॥३०७॥
निधिमिव निरपायं त्वामनादृत्य मोहा -
दहमिव मम दोषं भावयन् क्षुद्रमर्थम् ।
मयि सति करुणायाः पूर्णपात्रे त्वया किं
परमुपगमनीयः पादुके रङ्गनाथ ॥३०८॥
कमपि कनकसिन्धोः सैकते सञ्चरन्तं
कलशजलधिकन्यामेदिनीदत्तहस्तम् ।
अनिशमनुभवेयं पादुके त्वय्यधीनं
सुचरितपरिपाकं सूरिभिः सेवनीयम् ॥३०९॥
परिसरमुपयाता पादुके पश्य मातः
करणविलयखेदात् कान्दिशीके विवेके ।
पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे
पुनरुदरनिवासक्लेशविच्छेदनं नः ॥३१०॥
सा मे भूयात् सपदि भवती पादुके तापशान्त्यै
यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः ।
सौदामिन्या सह कमलया सह्यजावृद्धिहेतुः
काले काले चरति करुणावर्षुकः कृष्णमेघः ॥३११॥
सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां
शङ्के मातः समधिकगुणं सैकतं सह्यजायाः ।
पूर्वं पूर्वं चिरपरिचितं पादुके यत् त्यजन्त्या
नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ ॥३१२॥
अग्रे देवि त्वयि सुमनसामग्रिमैरन्तरङ्गै -
र्विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् ।
दत्ते पादं दरमुकुलितं त्वत्प्रभावातिशङ्की
देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः ॥३१३॥
पौरोदन्तान् परिकलयितुं पादुके सञ्चरिष्णो -
र्व्यक्ताव्यक्ता वशिकविशिखावर्तनी रङ्गभर्तुः ।
वेलातीतश्रुतिपरिमलैर्व्यक्तिमभ्येति काल्ये
विन्यासस्ते विबुधपरिषन्मौलिविन्यासदृश्यैः ॥३१४॥
आसंस्काराद् द्विजपरिषदा नित्यमभ्यस्यमाना
श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना ।
रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं
गायत्रीव त्रिचतुरपदा गण्यसे पादुके त्वम् ॥३१५॥
भवतीं परस्य पुरुषस्य रङ्गिणो
महिमानमेव मणिपादु मन्महे ।
कथमन्यथा स्वमहिमप्रतिष्ठितः
प्रतितिष्ठति त्वयि पदात्पदं प्रभुः ॥३१६॥
तिथिरष्टमी यदवतारवैभवात्
प्रथमा तिथिस्त्रिजगतामजायत ।
मणिपादुके तमुपनीय वीथिका -
स्वतिथीकरोषि तदनन्यचक्षुषाम् ॥२१७॥
अपारप्रख्यातेरशरणशरण्यत्वयशसा
ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् ।
यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर -
प्रतोलीपर्यन्ते निधिरनघवाचां निरवधिः ॥३१८॥
तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गश्रृङ्गारिणो
वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ।
लीलापङ्कजहल्लकोल्पलगलन्माध्वीकसेकोत्थिता
यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम् ॥३१९॥
सम्भवतु पादरक्षे सत्यसुपर्णादिरौपवाह्यगणः ।
यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥३२०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ सञ्चारपद्धतिरेकादशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP