संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|

श्रीपादुकासहस्रम् - विषय सूची

श्रीमद्वेदान्तदेशिक विरचितम्


१ प्रस्ताव पद्धतिः
२ समस्या पद्धतिः
३ प्रभाव पद्धतिः
४ समर्पण पद्धतिः
५ प्रतिप्रस्थान पद्धतिः
६ अधिकार परिग्रह पद्धतिः
७ अभिषेक पद्धतिः
८ निर्यातना पद्धतिः
९ वैतालिक पद्धतिः
१० श्रृङ्गार पद्धतिः
११ सञ्चार पद्धतिः
१२ पुष्प पद्धतिः
१३ पराग पद्धतिः
१४ नाद पद्धतिः
१५ रत्नसामान्य पद्धतिः
१६ बहुरत्न पद्धतिः
१७ पद्म पद्धतिः
१८ मुक्ता पद्धतिः
१९ मरतक पद्धतिः
२० इन्द्रनील पद्धतिः
२१ बिम्बप्रतिबिम्ब पद्धतिः
२२ काञ्चन पद्धतिः
२३ शेष पद्धतिः
२४ द्वन्द्व पद्धतिः
२५ सन्निवेश पद्धतिः
२६ यन्त्रिका पद्धतिः
२७ रेखा पद्धतिः
२८ सुभाषित पद्धतिः
२९ प्रकीर्णक पद्धतिः
३० चित्र पद्धतिः
३१ निर्वेद पद्धतिः
३२ फल पद्धतिः

श्रीरङ्गनाथ दिव्यमणिपादुकाभ्यां नमः
श्रीमते रामानुजाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥


N/A

References : N/A
Last Updated : August 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP