मराठी मुख्य सूची|मराठी साहित्य|गाणी व कविता|मध्वमुनीश्वरांची कविता|
आरती मोहनीराजाची

आरती मोहनीराजाची

मध्वमुनीश्वरांची कविता


प्रवरातीरनिवासिनि निगमप्रतिपाद्ये ॥ पारावारविहारिणि नारायणि ह्यद्ये ॥ प्रपंचसारे जगदधारे श्रीविद्ये ॥ प्रपन्नपालनरसिके मुनिवर्याराध्ये ॥१॥
जय देवी जय देवी जय मोहिनीरूपे ॥ मामिह जननि समुद्धर निर्जिमदने सुमधुकैटभकदने ॥ विकसित पंकजनयनें पन्नगपतिशयने । खगपतिवहने गहने संकटवनदहने ॥२॥
मंजीरांकितचरणे मणिमुक्तामरणे । कंचुकी वस्त्रावरणे चक्रांबुजधरणे ॥ शक्रामय भयहरणे भूसुर सुखकरिणें ॥ करुणां कुरु मयि शरणे गजनक्रोद्धरणे ॥३॥
धृत्वा राहुग्रीवां पासि त्वं विबुधान् ॥ ददासि इष्टान् मिष्टान् संभोगान् विविधान् ॥ विहंसि दानववृद्धान् समरे संक्रुद्धान् ॥ मध्वमुनीश्वरवरदे मोदय संश्रद्धान् ॥४॥

N/A

References : N/A
Last Updated : May 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP