तां दौहृदं भृशमबाधत दुःशरारिः
प्रायः परं किल न मुञ्चति मुञ्चतेऽपि ॥
आनीतदुर्लभमपोहति याचतेऽन्य -
त्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥६१॥
तां बन्धुताऽऽगमदुपश्रुतदोहदार्ति -
रादाय दुर्लभमनर्घ्यमपूर्ववस्तु ॥
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष
हा हन्त गर्भधरणं खलु दुःखहेतुः ॥६२॥
मानुष्यधर्ममनुसृत्य मयेदमुक्तं
काऽपि व्यथा शिवमहोभरणे न वध्वाः ॥
सर्वव्यथाव्यतिकरं परिहर्तुकामा
देवं भजन्त इति तत्त्वविदां प्रवाध ॥६३॥
उक्ष्णा निसर्गधवलेन महीयसा सा
स्वात्मानमैक्षत समूढमुपात्तनिद्रा ॥
संगीयमानमपि गीतविशारदाढ्यै -
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥६४॥
आकर्णयज्जय जयेति वरं दधाना
रक्षेति शब्दमवलोकय मा दृशेति ॥
आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ॥६५॥
नर्मोक्तिकृतामपि स्विद्यमाना
किंचापि चञ्चत्तरमञ्चरोहे ॥
जित्वा मुदाऽन्यानतिहृद्यविद्या -
सिंहासनेऽसौ स्थितिमीक्षते स्म ॥६६॥
समाxxसात्त्विकवृत्तिभाजां
विरागता वैषयिकप्रवृत्तौ ॥
तस्याः स्त्रिया गर्भगपुत्रचित्र -
चरित्रशंसिन्यजनिष्ट चेष्टा ॥६७॥
तद्रोमवल्ली रुरुचे कुचाद्रया -
वृण्वत्प्रभाधुन्युरुशैवलालिः ॥
यत्नाछिशोरस्य कृते प्रशस्तो
न्यस्तो विधात्रेव नवीनवेणुः ॥६८॥
पयोधरद्वंद्वमिषादमुष्याः
पयःपिबत्य्र्थविधानयोग्यौ ॥
कुम्भौ नवीनामृतपूरितौ द्वा -
वम्भोजयोनिः कलयांबभूब ॥६९॥
द्वैतप्रवादं कुचकुम्भमध्ये
मध्ये पुनर्माध्यमिकं मतं च ॥
सुभ्रूमणेर्गर्भग एव सोऽर्भो
द्राग्गर्हयामास महात्मगर्ह्यम् ॥७०॥
लग्ने शुभे शुभयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ॥
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥७१॥
दृष्ट्वा सुखं शिवगुरुं शिववारिराशौः
मग्नोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ॥
व्यश्रामयद्बहु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ॥७२॥
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंह -
सर्पाखुमुख्यबहुजन्तुगणा द्विषुन्तः ॥
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधुतया निघृष्टाः ॥७३॥
वृक्षा लताः कुसुमराशिफलान्यमुञ्च -
न्नद्यः प्रसन्नसलिला निखिलास्तथैव ॥
जाता मुहुर्जलधरोऽपि निजं विकारं
भूभृद्गणादपि जलं सहसोत्पपात ॥७४॥
अद्वैतवादिविपरीतमतावलम्बि -
हस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ॥
उच्चैः पपात जहसुः श्रुतिमस्तकानि
श्रीव्यासचित्तकमलं विकची बभूव ॥७५॥
सर्वाभिराशाभिलं प्रसेदे
वातैरभाव्यद्भुतदिव्यगन्धैः ॥
प्रजज्वलेऽपि ज्वलनैस्तदानीं
प्रदक्षिणीभूतविचित्रकीलैः ॥७६॥
सुमनोहरगन्धिनी सतां
सुमनोवद्विमला शिवंकरी ॥
सुमनोनिकरप्रचोदिता
सुमनोवृष्टिरभूत्तदाऽधुतम् ॥७७॥
लोकत्रयी लोकदृशेव भास्वता
महीधरेणेव मही सुमेरुणा ॥
विद्या विनीत्येव सती सुतेन सा
रराजं तत्तादृशराजतेजसा ॥७८॥
सत्कारपूर्वमभियुक्तमुहूर्तवेदि -
विप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ॥
सर्वज्ञ एव भविता रचयिष्यते च
शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ॥७९॥
कीर्तिं स्वकां भुवि विधास्यति यावदेषा
किं बोधितेन बहुना शिशुरेष पूर्णः ॥
नापृच्छि जीवितमनेन च तैर्न चोक्तं
प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥८०॥

N/A

References : N/A
Last Updated : May 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP