प्रत्युद्गमानसवरार्हणपादशौचतांबूलश्रमणवीजनगंधमाल्यैः ।
केशप्रसारशयनस्नपनोपहार्यैंर्दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥६॥

अभ्युत्थानें प्रत्युद्गमनें । आसनें वसनें दिव्याभरणें । पादशौचादि महापूजनें । ताम्बूलदानें ओळंगती ॥७६॥
तनुसंवाहन विश्रमणीं । गंधमाल्यें मंदव्यजनीं । उपहारादि उपचारभरणीं । दास्याचरणीं अनुरक्ता ॥७७॥
केशसंवाहन विविधापरी । अभ्यंगोद्वर्तनप्रकारीं । स्नानदानाच्या अवसरीं । सर्वोपचारीं अनुसरती ॥७८॥
सुमनशय्येच्या अरुवारीं । पूर्वोत्तराङ्गीं कामाध्वरीं । मंदमधुरचटुलोत्तरीं । सेविती श्रीहरी सप्रेमें ॥७९॥
शतानुशता सुभगा दासी । पृथक्पृथका एकीकीसी । असती तथापि प्रेमोत्कर्षीं । करिती सेवेसी निजाङ्गें ॥८०॥
एकूणसाठाव्या माझारी । श्लोकोक्त सेवा सविस्तरीं । वाखाणिली ते अवसरीं । मुणुळाकारीं सूचविली ॥८१॥
असो ऐसिया हरिवल्लभा । सप्रेमभावें पंकजनाभा । सेविती उत्कट प्रीतिलाभा । नववालभा प्रकटूनी ॥८२॥
इतुकें कथूनि कुरुवरिष्ठा । शुक म्हणे गा श्रवणनिष्ठा । कृष्णाङ्गनाकनिष्ठा ज्येष्ठ । समान संतति लाधल्या ॥८३॥
दश दश पुत्र एकैक कन्या । प्रसवल्या समस्त कृष्णाङ्गना । कथितां संततीच्या अभिधाना । व्याख्यानगणना नाटोपे ॥८४॥

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः । अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते ॥७॥

यालागीं पट्टमहिषी अष्ट । तत्संततिनामें स्पष्ट । परिसें होवोनि श्रवणनिष्ठ । ज्येष्ठश्रेष्ठ यथाक्रमें ॥८५॥
प्रद्युम्न सर्वा आदिकरून । प्रथम भीमकीचें संतान । निरूपीन तें सावधान । ऐकें येथून परीक्षिति ॥८६॥

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् । सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥८॥
चारुचंद्रो विचारुश्च चारुश्च दशमो हरेः । प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥९॥

चारुदेष्ण सुदेष्ण दुसरा । चारुदेह वरिष्ठ वीरां । सुचारु चौथा पांचवा खरा । चारुगुप्त तुज कथिला ॥८७॥
तैसाचि साहवा चारुभद्र । सातवा बोलिजे चारुचंद्र । आठवा विचारु नववा चारु । दहावा स्मर वर सर्वां ॥८८॥
कुमारदशक हें रुक्मिणीजठरीं । जनकासमान सर्वांपरी । गुणलावण्यइंगिताकारीं । विभववीरश्री अन्यून ॥८९॥
यावरी सत्यभामेचें तनय । कथिता झाला योगिवर्य । अनुक्रमें तो नामान्वय । कौरवधुर्य अवधारी ॥९०॥

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा । चंद्रभानुर्बृहद्भानुरतिभानुस्तथाऽष्टमः ।
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥१०॥

भानु सुभानु आणि स्वर्भानु । प्रभानु भानुमंत चंद्रभानु । बृहद्भानु अतिभानु श्रीभानु । दहावा प्रतिभानु भामेय ॥९१॥
यावरी जाम्बवतीचे दश । अपर श्रीकृष्णप्रतिबिंबांश । कथितां त्यांचा नामविशेष । कुरुनरेश अवधारी ॥९२॥

N/A

References : N/A
Last Updated : May 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP