संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
उद्योतनाभिधानमेकोनविंशं स्तोत्रम्

उद्योतनाभिधानमेकोनविंशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


प्रार्थनाभूमिकातीतविचित्रफलदायकः ।
जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥१॥
सर्ववस्तुनिचयैकनिधाना -
त्स्वात्मनस्त्वदखिलं किल लभ्यम् ।
अस्य मे पुनरसौ निज आत्मा
न त्वमेव घटसे परमास्ताम् ॥२॥
ज्ञानकर्ममयचिद्वपुरात्मा
सर्वथैष परमेश्वर एव ।
स्याद्वपुस्तु निखिलेषु पदार्थे -
ष्वेषु नाम न भवेत्किमुतान्यत् ॥३॥
विषमार्तिमुषानेन फलेन त्वद्दृगात्मना ।
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥४॥
भवदमलचरणचिन्तारत्नलता -
लंकृता कदा सिद्धिः ।
सिद्धजनमानसानां विस्मयजननी
घटेत मम भवतः ॥५॥
कर्हि नाथ विमलं मुखबिम्बं
तावकं समवलोकयितास्मि ।
यत्स्रवत्यमृतपूरमपूर्वं
यो निमज्जयति विश्वमशेषम् ॥६॥
ध्यातमात्रमुदितं तव रूपं
कर्हि नाथ परमामृतपूरैः ।
पूरयेत्त्वदविभेदविमोक्षा -
ख्यातिदूरविवराणि सदा मे ॥७॥
त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम् ।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥८॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा ।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥९॥
नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः ।
यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥१०॥
देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः ।
परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥११॥
त्वद्भक्तिसुधासारै -
र्मानसमापूर्यतां ममाशु विभो ।
यावदिमा उह्यन्तां
निःशेषासारवासनाः प्लुत्वा ॥१२॥
मोक्षदशायां भक्ति -
स्त्वयि कुतु इव मर्त्यधर्मिणोऽपि न सा ।
राजति ततोऽनुरूपा -
मारोपय सिद्धिभूमिकामज माम् ॥१३॥
सिद्धिलवलाभलुब्धं
मामवलेपेन मा विभो संस्थाः ।
क्षामस्त्वद्भक्तिमुखे
प्रोल्लसदणिमादिपक्षतो मोक्षः ॥१४॥
दासस्य मे प्रसीदतु
भगवानेतावदेव ननु याचे ।
दाता त्रिभुवननाथो
यस्य न तन्मादृशां दृशो विषयः ॥१५॥
त्वद्वपुःस्मृतिसुधारसपूर्णे
मानसे तव पदाम्बुजयुग्मम् ।
मामके विकसदस्तु सदैव
प्रस्रवन्मधु किमप्यतिलोकम् ॥१६॥
अस्ति मे प्रभुरसौ जनकोऽथ
त्र्यम्बकोऽथ जननी च भवानी ।
न द्वितीय इह कोऽपि ममास्ती -
त्येव निर्वृततमो विचरेयम् ॥१७॥

उन्नीसवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP