संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥१॥
आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये ।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥२॥
अशेष - विश्वखचित - भवद्वपुरनुस्मृतिः ।
येषां भवरुजामेकं भेषजं ते सुखासिनः ॥३॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः ।
चामरं स्वर्धुनीस्तोतः स एकः परमेश्वरः ॥४॥
प्रकाशां शीतलामेकां शुद्धां शशिकलामिव ।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥५॥
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः ।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥६॥
त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो ।
येषामहृदया एव ते‍ऽवज्ञास्पदमीदृशाः ॥७॥
प्रभुणा भवता यस्य जातं हृदयमेलनम् ।
प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् ।
भवद्ध्यानाम्रुतापूरो निम्नानिम्नभुवामिव॥९॥
केव न स्यादृशा तेशां सुखसम्भारनिर्भरा ।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥१०॥
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः ।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥११॥
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ।
ज्ञानं स्यात् किन्तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येषांवाचि शश्वच्छिवध्वनिः ॥१३॥
उत्तमः पुरुषोऽ‍न्योऽस्ति युष्मच्छेषविशेषितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो ।
संसारार्णव एवैष येषां क्रीडामहासरः ॥१५॥
आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् ।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥१६॥
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः ।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥
सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो ।
त्वं चासतस्सतश्चान्यस्तेनासि सदसन्मयः ॥१८॥
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।
अपि त्वं सर्वभूवनव्यापकोऽपि न दृश्यसे ॥१९॥
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥२०॥
अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः ।
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥२१॥

तीसरा स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP