संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
भक्तिविलासाख्यं प्रथमं स्तोत्रम्

भक्तिविलासाख्यं प्रथमं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ॥१॥
आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् ।
लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥
लब्धत्वत्संपदां भक्तिमतां त्वत्पुरवासिनाम् ।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥३॥
साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे ।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥४॥
यजन्ति भक्तिपीयूषरसासववरोन्मदाः ।
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो ॥५॥
अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते ।
तादृशा एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥६॥
त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् ।
इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥
नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः ॥
वेद्यवेदकसंक्षोभेऽप्यसि भक्तैः सुदर्शनः ॥८॥
अनन्तानन्दसरसी देवी प्रियतमा यथा ।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥९॥
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो ।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥१०॥
भवद्भक्तमृतास्वादाद्बोधस्य स्यात्परापि या ।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥११॥
भवद्भक्तिमहाविद्या येषामभ्यासमागता ।
विद्याविद्योभयस्यापि त एते तत्त्ववेदिनः ॥१२॥
आमूलाद्वाग्लता सेयं क्रमविस्फारशालिनी ।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥१३॥
शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते ।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥१४॥
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः ।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥१५॥
कदाचित्क्वापि लभ्योऽ‍सि योगेनेतीश वञ्चना ।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥
प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् ।
योगिभ्यो भक्तिभजां यद्व्युत्थानेऽ‍पि समाहिताः ॥१७॥
न योगो न तपो नार्चाक्रमः कोऽपि प्रणीयते ।
अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥१८॥
सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम ।
प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥१९॥
शिव इत्येकशब्दस्य जिह्वाये तिष्ठतः सदा ।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥२०॥
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ ।
अलौकिकरसास्वादे सुस्थैः को नाम गण्यते ॥२१॥
मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः ।
तादृशी भगवन्यस्या मोक्षाख्योऽ‍नन्तरो रसः ॥२२॥
ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः ।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥२३॥
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः ।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥
भवद्भक्तिसुधासारस्तैः किमप्युपलक्षिथ ।
ये न रागादिपङ्केऽस्मिंल्लिप्यन्ते पतिता अपि ॥२५॥
अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा ।
भवद्भक्तेर्विपक्वाया लताया इव केषुचित् ॥२६॥

पहला स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP